________________
४ अध्याये १ पादे २ आह्निकम् । ३७ तदाकारानुकरणमिह दोषशब्दार्थः । यवनाल्लिप्याम् । यव. नानां लिपिर्यवनानी । तस्येदमित्यणो बाधको ङीष् । उपाध्यायमातुलाभ्यां वा । आभ्यां पुंयोगे ङीष् प्राप्तस्तत्सन्नियोगेनानयाा आनुगागमो वक्तव्य इत्यर्थः । उपाध्यायशब्दस्याप्राप्त मातुलशब्दस्य तु सूत्रेण नित्यं प्राप्ने विभाषेयम् । उपेत्याधीयतेऽस्मात् स उपाध्यायः। एरचापवाद इङश्चेति च घप्रत्ययः। उपाध्यायस्य स्त्री उपाध्यायानी । उपाध्यायी। या तु स्वयमे. वाध्यापिका सा उपाध्यायी उपाध्याया च। अपादाने स्त्रियामित्यु. पसंख्यानम् । तदन्ताच वा डीषिति तृतीये वार्तिकात् । मातुलानी । मातुली । मुद्गलाछन्दास लिच्च । रथीरभून्मुगलानी ॥ डीपो लित्वादानुगाकारस्य लित्स्वरः । लोके तु मुद्गली । तथा च क्षुद्रत्वाद्रकि मौद्गलेर इत्यप्रकरणे भाष्यम् । यसु न्यासकृतोक्तं मुगलानी शब्दे द्वितीय उदाच इति तत्तु वेदबाह्यत्वमयुक्तमेव । आचार्यादणत्वं च । आचार्यस्य स्त्री आचार्यानी । पुंयोग इत्येव । आचार्या । स्वयं मन्त्रव्याख्याकदित्यर्थः। अयक्षत्रियाभ्यां वा स्वार्थेऽयं विधिः । अर्याणी । अर्या । अर्यः स्वामिवैश्ययोरिति स्मरणात् । स्वामिनी वैश्या वेत्यर्थः । क्षत्रिया क्षत्रियाणी । पुंयोगे तु डीषेव । अर्थी । क्षत्रियी । अबामरस्य संग्रहः ॥
अर्याणी स्वयमर्या स्यात् क्षत्रिया क्षत्रियाण्यपि । उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः ॥ आचार्याणी तु पुंयोगे स्यादी क्षत्रियी तथा ।
उपाध्यायान्युपाध्यायीति. इह अनुक् ह्रस्वादिरेव लाघवादसव्य इति हरदत्तः । तन्न । अतो गुण इति पररूपप्रसङ्गात् । नन्वकारोच्चारणसामर्थ्यादी? भविष्यति । अन्यथा हि नकमे.