________________
४ अध्याये ३ पाद २ आह्निकम् ।
१९:
न्मयट प्राप्तः । बर्हिणां विकारो वाहिणम् । प्राणिरजतादिभ्योऽञ् । ततो जितश्च तत्प्रत्ययादित्यञ् प्राप्तः । शेपेभ्य. स्त्वनुदात्तादित्वाद प्राप्तः । तथाहि लिशिशिभ्यामिन्द्र. शब्द उपपदे मूलविभुजादित्वात्कः अन्येषामपीति दीर्घः । इन्द्रालिश । इन्द्रादृश । चप सान्त्वने । पचायच् । चापः । पीयूक्षा लघावन्त इति मध्योदात्तः । फिष् इत्यधिकारादापः प्रागेव स्वरप्रवृत्तेः । इन्द्रायुधशब्दः समासस्वरेणान्तोदात्तः । अत्र गणमूत्रम् । तालाद्धनुषि । तालं धनुः । अन्यत्र तालमयम् । अण्ग्रहणं बाधकबाधनार्थम् । यथाविहितविधौ बार्हिणशब्दावृद्धलक्षणो मयट् स्यात् । जितश्च तत्प्रत्ययादित्यबो बाधनेन वचनस्य चरितार्थत्वात् ।
जातरूपेभ्यः परिमाणे ॥ २९४ ॥ बहुवचनात् पर्यायग्रहणम् । हाटकस्तापनीयः सौवणों वा निष्कः । परिमाणे किम् । हाटकमयी यष्टिः ।
प्राणिरजतादिभ्योऽञ् ॥ २९५ ॥
अनुदात्तादेरञः सिद्धत्वात् परिशिष्टमिहोदाहरणम् । शौ. कम् । बाकम् । शुकबकशब्दो प्राणिनां कुपूर्वाणामित्याधुदाचौ । किश्च अनुदात्तादिरपि वृद्ध इहोदाहरणम् । श्वाविधो विकारः शौवाविध इति अनुदात्तादेरञः परोपि मयडनेनाबा परत्वाद्वाध्यते । कृदुत्तरपदप्रकृतिस्वरणान्तोदात्तः वाविच्छन्दः द्वारादित्वादैच् । राजतम् । रजत । सीस । लोह । उदुम्बर । नीप । दारु । रोहीतक । विभीतक । पीतदा.