________________
१९८
शब्दकौस्तुभे । पैष्टी सुरोति सामान्यविवक्षायां तस्येदमित्यण् ।
संज्ञाया कन् ॥ २८८ ॥ पिष्टादित्येव । पिष्टस्य विकारविशेषः । पिष्टकर।
ब्रीहेः पुरोडाशे ॥ २८९ ॥ मयट् स्यात् बिल्वाधणोऽपवादः । व्रीहिमयः पुरोडाशः ब्रहमन्यत् ।
असंज्ञायां तिलयवाभ्याम् ॥ २९० ॥ तिलमयम् । यवमयम् । संज्ञायां तु तैलम् । यावकः । यवशब्दाद्विकारेऽण् ततो यावादिभ्य इति स्वार्थे कन् ।
व्यचश्छन्दसि ॥ २९१ ॥ शरमयं बर्हिः।
नोत्वद्वर्धबिल्वात् ॥ २९२ ॥ बच इति प्राप्तः प्रतिषिध्यते । उत्वानुकारवान् । मौज शिक्यम् । मुञ्जशब्दस्य तृणधान्यानां चेत्यायुदात्तत्वादौत्सर्गिकोऽण् वधं चर्म । वर्धशब्द आयुदात्तः । वृद्धिवपिभ्यां रन् । ततोऽण् । ठिदतिकीए । वार्धी रज्जुः । वध्रीति तु वधेरौणादिके ष्ट्रनि । नधी वधी वरत्रा चेत्यमरः । चनाः पश्य वधिकाः पश्येति भाष्यम् । बाध्यश्वस्य नामेति वेदे प्रयोगः । बैल्वः । तपरकरणाद् धूममयम् । मतुन्निर्देशस्तदन्तविधि वारयितुम् । इहैव हि स्याद्वैणची यष्टिरिति ।
तालादिभ्योऽण् ॥ २९३ ॥ अमयटोरपवादः । तालश्यामाकाभ्यां हि दृद्धत्वा