________________
४ अध्याये 3 पाद २ आह्निकम् । १.९७ सीत्यंशं प्रत्याचक्षाणेन भगवतापि ध्वनितमेतत् । तथा चानन्दमय इत्यत्रापि विकार एव मयडस्तु ऐकरूप्यात् । यद्वा प्रा. चुर्ये मयकपि प्रकृत्यर्थविरोधिनो लेशतो ऽनुत्तिलाभाप्रकृते विकार एव पर्यवस्यतीति । अथवा नित्यं वृद्धत्यत्र भाषाग्रहणं मानुवर्ति अनुवृत्तावपि सख्यशिश्वीतिमूत्रे इति शब्दबलेनेवैहापि नित्यग्रहणवलेन भाषायां नित्यमन्यत्रापि कचिदिति व्याख्यामाश्रित्य छन्दस्यपि कचिन्मयटः सम्भवात् । अत एव शरादिषु मृच्छब्दपाठोऽप्यर्थवान् । मोषुवरुणमृन्मयंगृहराहरावहंगमामिति प्रयोगात् । यद्वा आगतार्थे मयट् विकार इति त्वार्थिकार्थकथनमिति दिक् ।
_ नित्यं वृद्धशरादिभ्यः ॥ २८५ ॥ भाषायामभक्षाछादनयोरिति. अनुवर्तत इति वृत्तिः । आम्रमयम् । शरमयम् । आरम्भसामर्थ्यादेव सिद्ध नित्यग्रहणं योगविभागेनान्यत्रापि कचिनित्यार्थम् । तेनैकाचो नित्यमिति सिद्धम् । त्वङ्मयम् । सङ्मयम् । कथं आप्यमम्मयमित्यमरः । अत्राप्यमिति प्रमाद एवेति बहवः । तस्ये. दमित्यणन्तात् स्वार्थे व्यनित्यन्ये । शर दर्भ मृत् कुटी तृण सोम वल्वजा एकाचत्वादेव सिद्ध मृच्छब्दस्येह पाठः प्रपश्चार्थः । वृद्धान्मयट्झाग्दीव्यतीयानामपवादः ।
__ गोश्व पुरीषे ॥ २८६ ॥ गोमयं पुरीषं न विकारो नाप्यवयवः । तथापि तस्येदमित्यर्थेऽयं प्रत्ययः।
पिष्टाच ॥ २८७ ॥ मयड् स्याद्विकारे । अणोऽपवादः । पिष्ठमयम् भस्म । कथं