________________
१४
शब्दकौस्तुभे यी । मात्रजिति प्रत्याहारग्रहणे तु द्वयसच्दनन्तयपां ग्रहणं शक्यमकर्तुमित्युक्तं सर्वादिसूत्रे । ठकठबोर्भेदेनोपादानं ठनिवृत्त्यर्थम् । आक्षिकी । लावणिकी । उनि तु दण्डो ऽस्त्यस्या द. ण्डिका । अत एव मिठो ऽपि न ङीप् । काशिषु भवा का. शिका । काश्यादिभ्यष्ठभिठौ । कञ् । तादृशी । अत्रेदमव. धेयम् ।
याहगादौ सूत्ररीत्या कर्मकर्तरि कृत् स्मृतः । भाष्यकारैस्त्विवार्थे ऽत्र दृग्दृशौ तद्धितौ स्मृतौ ।।
अयं हि भाष्याशयः । दृग्दृशवतुष्विति सूत्रे दृक्षे चेति वार्तिकेन क्सः कल्पत इति यथा प्रसिद्धरीत्या स्वीकृतं तथा हग्दृशक्षा एव वतुसाहचर्यादुत्तरपदाधिकारं बाधित्वा तद्धिताः कल्प्याः । ते च लोकसिद्धमिवार्थमुपजीवितुं इवे प्रतिकृतावित्यधिकारे कल्प्यन्ते । पदान्तविषये कुत्वमपि दृग्दृशेति निपातनात् सिद्धम् । न चैवं दृग्दृष्टिरिति न सिद्धयेदिति वाच्यम् । दृग्दृशेति निर्देशस्य सामान्यापेक्षज्ञापकत्वादिति । अस्मिन् पक्षे कग्रहणमपनीय तस्य स्याने दृशः पाठ्यः । करए । इत्वरी । इरानशजीत्यादिना करप । करपोऽन्यतरानुबन्धोपादानं स्प. टार्थम् । एकेनैव वरचो व्यावृत्तेः । स्थेशभासेति वरन् । विन्यस्तमङ्गलमहौषधिरीश्वराया इति भारविः । ईश्वरीति तु त्रेधा । तथा हि । पुंयोगलक्षणे ङीषि अन्तोदात्तम् । इच्चोपधाया इत्यनुवृत्तौ अश्नोतेराशुकर्मणि वरडित्यौणादिके वरटि टिवान्डीपि मध्योदात्तम् । ईशेः कनिपि वनिपि वा डीब्रयोराद्युदात्तमिति । अत्र वार्तिकम् । ख्युन उपसंख्यानमिति । सौनागास्तु ननजीकक्ख्य॒स्तरुणतलुनानामुपसंख्यानं पेतुः । आन्यसुभगेत्यादिसूत्रे भाष्य एवेदं स्पष्टम् । स्त्रैणी । पौंस्नी ।