________________
४ अध्याये १ पादे २ आह्निकम् ।
१३
1
मिति क्लीबमेव । स्वभावात् । यो ऽपि तत्र साधुरिति अधिकारे सभाया यः दश्छन्दसीति विहितस्तदन्तमपि । स्त्रीलिङ्गं सभेयी पण्डितमण्डलीत्यादि वेदे नास्त्येव । एतच्च निरनुबन्धकासम्भवप्रतिपादनपराद्भाष्यादेव निर्णीयते । अणू । उपगोरियं औपगवी । कुम्भकारी । कथं तर्हि चौरी तापसीति । चुरातपःशब्दाभ्यां शीलमित्यर्थे छत्रादिभ्यो णः । तत्र टाप्पामोति । तदस्यां प्रहरणमिति णप्रत्यये कृते दाण्डा मौष्टेत्यत्र यथा । अत्राहुः । छत्रादिभ्य इति णे ऽप्यकृतं भवति ज्ञापकात् । तथा हि । कार्मस्ताच्छील्ये इति टिलोपो निपातितः अन्निति प्रकृतिभावं बाधितुम् । स च प्रकृतिभावो ऽणि विधीयमानश्छत्रादिणान्तस्य कर्मशब्दस्य प्राप्त एव न यदि छत्रादिणे Sण कृतं न स्यादिति । अञ् । उत्से भवा औत्सी । उदपाने भवा औदपानी | उत्सादिभ्यो ऽञ् । साधारणी । धारेर्ण्यन्ताण्यासश्रन्थ इति युचि समाना धारणा यस्या इति बहुव्रीहौ पृषोदरादित्वात् समानस्य सादेशो दीर्घः । आनीधसाधारणादञिति पाञ्चमिकवार्त्तिकेन पाक्षिकः स्वार्थे ऽञ् । तदभावे तु टापू साधारणा । न चेह शार्ङ्गरवाद्यञ् इति ङीना सिद्धम् । अजन्तस्याद्युदात्ततया ङीपि ङीनि च स्वरे विशेषाभावादिति वाच्यम् । अजातित्वात् । शार्ङ्गरवादीत्यत्र हि जातेरित्यनुवर्त्तते । अन्यथा पुंयोगे ङीषमपि ङीन् बाधेत वैदस्य स्त्री वैदीति । न चैवं विदस्यापत्यं वैदीत्यत्रापि टिड्ढाणञित्यनेनैव सिद्धे शार्ङ्गरवादिसूत्रस्थमञ्ग्रहणं व्यर्थमिति वाच्यम् । औत्सीत्यादौ चरितार्थस्य ङीपो जातिलक्षणेन परेण ङीषा बाधापत्तेः । अव्ग्रहणं स्पष्टार्थमिति तु प्रसादकारस्य प्रमाद एव । ऊरुद्वयसी । ऊरुदघ्नी । ऊरुमात्री । प्रमाणे द्वयसच्घ्नञ्मात्रचः । तयपू । पञ्चत1