________________
४ अध्याये ३ पादे २ आदिकम् । २०३ मुदात्तमित्यर्थः । वनमालिका । लघावन्त इति मध्योदात्तोऽयम् । जात्याः पुष्पं जाती। विदार्या मूलं विदारी । अंशुमती । बृहती । जातीबिदारीशब्दो गौरादिङीषन्तौ । अंशुशब्दः प्रा. तिपदिकस्वरेणान्तोदात्तः ततो मतुप् । इस्वनुभ्यां मतुबिति मतुबकार उदात्तः । बृहन्महतोनघजाद्युदात्तत्व उपसंख्यानात् बृहतीशब्दो ऽन्तोदात्तः । बहुलग्रहणान्नेह । पाटला. नि पुष्पाणि । साल्वानि मूलानि । बाहुलकादेव कचिल्लुक् लुपोऽभावश्च । कदम्बं पुष्षम् । अशोकम् । करवीरम् । एते लघावन्त इति मध्योदात्ताः। अनुदात्तादिलक्षणस्यानो लुक् । वैल्वानि । बिल्वाधण् । इह न लुप्लुको ।
हरीतक्यादिभ्यश्च ॥ ३०९ ॥ एभ्यः फलप्रत्ययस्य लुप् स्यात् । अत्र लिङ्गं युक्तवत् । वचनं तु विशेष्यवदेव । हरीतक्यादिषु व्यक्तिरित्युक्तत्वात् । हरीतक्याः फलं हरीतकी । कोशातकी । इह द्राक्षाप्रभृतिभ्यो मयटो लुप् । अनुदात्तादिभ्योऽत्रः । इतरेभ्यस्त्वणः ।
कंसीयपरशव्ययोर्यत्रो लुक् च ॥ ३१ ॥
कंसीयपरशव्यशब्दाभ्यां विकारेऽर्थे यथासंख्यं यत्रो स्तः छयतोश्च लुक् । कंसाय हितं कंसीयम् । तस्य विकारः कांस्यम् । परान् शृणाति परशुः तस्मै हितं उगवादिभ्यो यत् । परशव्यं दारु । तस्य विकारः पारशवः । परशव्यस्यानुदाचादित्वादारी सिद्ध लुगर्थे वच. नम् । ननु यस्योतिलोपे कते इलस्तद्धितस्येति यलोपेन सिदम् । मैवम् । ईतीत्यनुवृचेः । अन्यार्थतया कृतात् प्रा.