________________
२०२
शन्दकौस्तुभे ।
फले लुक् ॥ ३०५ ॥ विकारावयवप्रत्ययस्य लुक् स्यात्फले । आमलक्याः फ. लमामलकम् । मयटो लुक् । लुक् तद्धितलुकि । फलितस्य वृक्षस्य फलमवयवो भवति विकारश्च ।
प्लक्षादिभ्योऽण ॥ ३०६ ॥ अमोऽपवादः । शिग्रुफर्कन्धुशब्दयोरुवर्णान्तत्वादितरेपां त्वनुदात्तादित्वादनः प्राप्तिः । विधानसामर्थ्यादणो न लुक् । प्लाक्षम् । प्लक्ष न्यग्रोध अश्वत्थ इजुदी शिग्रु ककन्धु बृहती। इङ्गुदीहतीशब्दौ गौरादिङीषन्तौ । आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदं फल इत्यमरः । न्यग्रोधशब्दो लघावन्त इति मध्योदात्तः । न्यग्रोधस्य च केवलस्येत्यैजागमः ।
जम्ब्वा वा ॥३०७ ॥ जम्बूशब्दात्फलेऽण् वा स्यात् । पक्षे ओरनित्यनुदा. तादेश्चेति वा उत्पन्नस्यातः फले लुगिति लुक् । जम्बु । जाम्बवम् ।
लुप च ॥ ३०८॥ जम्ब्बाः फलप्रत्ययस्य लुप् वा स्यात् । लुपि युक्तवत् । जम्वाः फलं जम्बूः । फले जम्ब्बा जम्बूः नी जम्बु जाम्बवमित्यमरः । फलपाकशुषामुपसंख्यानम् । ब्रीहयः । मुगाः । पुष्पमूलेषु बहुलम् । मल्लिकायाः पुष्पं मल्लिका । अनुदानादि. लक्षणस्यानो लुप् । मल्लिकाशब्दो मध्योदाचः । अथ द्विती. यं भागीषात् व्यषां पाङ्नकरादिति सूत्राभ्यां व्यषां द्वितीय. मित्यनुवृत्तौ मादीनां वेति फिदसूत्रात् मादीनां त्र्यचां द्वितीय