________________
४ अध्याये ? पादे २ आह्निकम् ।
पुरुषात् प्रमाणेऽन्यतरस्याम् ॥ २४ ॥
प्रमाणे यः पुरुषस्तदन्तात् प्रातिपदिकाद्विगोर्डीब्वा स्यात्तद्वितलुकि । द्वौ पुरुष प्रमाणमस्याः सा द्विपुरुषी द्विपुरुषा वा परिश्वा । अत्र न्यासकारः । प्रमाणे लो द्विगोर्नित्यमिति द्वयसचो लुगित्याह । तन्न । पुरुषशब्दस्य शमादिवत् प्रमाणत्वेनाप्रसिद्धता प्रमाणे द्वय सजित्यत्रत्यस्य प्रमाणे ल इति श्लोकवार्त्तिकस्येहाप्रवृत्तेः । द्वयसज्दन्नचौ तु प्रवर्त्तेते । उर्द्धमाने मतौ ममेति वचनात् । पुरुषात् प्रमाण इति प्रकृतसूत्रमपि सामर्थ्यात् प्रवर्त्तते इत्यन्यदेतत् । अत एव पुरुषद्वय समित्यादौ प्रमाणेल इति लुङ् न भवति । अन्यथा हि पुरुषहस्तिभ्यामराचेत्यणो विधानसामर्थ्याल्लुगभावेऽपि द्वयसजादीनां स्यादेव । एतच्च पुरुषहस्तीतिसूत्रे हरदत्तग्रन्थे स्पष्टम् । यत्तु तस्मिन् सूत्रे द्विगोर्नित्यं लुंगिति वृत्तिग्रन्थमुपादाय हरदत्तेनोक्तम् । तस्मादप्राप्त एवात्र लुग्विधीयते । स च द्वयसजादीनां नाणः द्विगोस्तत्प्रापकाभावात् ग्रहणवतेति तदन्तविधिप्रतिषेधादिति । तदपि न । भाष्ये पृथग्वचनाभावात् । तस्मात् पुरुषात् प्रमाण इत्यत्र द्विगोस्तद्धितलुकीत्यनुवृत्तेरत एव ज्ञापकाल्लुगिति तत्वम् । अपरिमाणान्तत्वात् प्रतिषेधे प्राप्ते वचनम् । प्रमाणे किम् । द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा । तद्धितलुकीति किम् । समाहारे द्विपुरुषी । प्रमाणार्थवृच्योरेव समाहारान्न यङ्गविकलता |
२१
बहुव्रीहेरूधसो ङीष् ॥ २५ ॥
ऊधोन्ताद्बहुव्रीहेः स्त्रियां ङीष् स्यात् । अलौकिके मक्रियावाक्ये समासार्थस्योत्तरपदस्योधसो ऽनङित्यनङादेशः ।