________________
४ अध्याये १ पादे २ आह्निकम् । ५१ त्तमम् । गोत्रे विहितावनार्षों यावणिौ तदन्ताभ्यां गुरूपोत्त. माभ्यां व्यसत्ययः स्यास्रियाम् । षष्ठी तु पश्चम्यर्थे सौत्री गापोष्टक् व्रीहिशाल्योर्दगितिवत् । अत एवोत्तरसूत्रे पञ्चमी निर्दिया । क्रौड्यादिभ्यश्चेति । यद्वा । अणिजन्तस्य व्यङादेशः स्यादिति सूत्रार्थः। नचैवं तातङ्न्यायेन सर्वादेशता शङ्ख्या निदिश्यमानस्यादेशा भवन्तीत्युक्तेः । करीपगन्धेरपत्यं स्त्री कारीषगन्ध्या । तस्यापत्यमित्यणः प्यङ् । वाराह्या । वालाक्या । इत्रः ष्यङ् । अणिजोरिति किम् । आतभागस्यापत्यं विदादित्वादन् । आतभागी । अनार्षयोः किम् । वासिष्ठी । वैश्वामित्री । गुरूपोत्तमयोः किम् । औपगवी । गोत्रे किम् । तत्र जाता आहिच्छत्री। कान्यकुब्जी । यद्यप्यपत्याधिकारादन्यत्र लौकिकं गोत्रमिति वुविधौ राजन्यमनुष्यग्रहणेन ज्ञापयिष्यते तथापि अनार्षयोरिति पर्युदासादेव सिद्ध गोत्र. ग्रहणसामर्थ्याच्छास्त्रीयस्यैव गोत्रस्येह ग्रहणमिति प्राश्चः । वस्तुतस्तु मा स्तु गोत्रग्रहणं अस्तु च लौकिकस्य पर्युदासालाभः । देवदत्या याज्ञदत्येत्यादीनामनन्तरापत्येऽपीष्यमाणत्वात् । एतदर्थमेव हि भाष्ये गोत्रादवयुतः पृथग्भूतः पर्युदासादनन्तरापत्यमिति व्याख्यानान्तरमुत्तरसूत्रस्य कृतम् । वृत्तौ च क्रौड्यादिषु दैवदत्यादयो द्रष्टव्या इत्युक्तम् । अतिप्रसङ्गस्त्वनभिधानानेति सर्वेषां तुल्यमेव । यद्यपि व्यङ् आदेश इति पक्षेऽपि लक्ष्यं सिद्ध्यत्येव तथापि प्रत्ययपक्षे षकार इह सूत्रे व्यङः सम्प्रसारणमिति सूत्रे च न कर्तव्य इति लाघवम् । पक्षान्तरे तु गौरवामिति स्थितं भाष्ये । तथाच वत्साहका हरदत्तश्लोकाः ।
पुंवद्भावाघजादौ यलुगणपि परस्मिन् व्यडि बौदमेघे