________________
४ अध्याये १ पादे २ आह्निकम् ।
४९
भोजकुलमेरुभ्यो दुहितुः पुत्रद्वेति वार्तिकं तत्स्वरार्थमित्येके । टित्वान्ङीपि कृते उदात्तनिवृत्तिस्वरेणोदात्तः । ङीनन्तेनं तत्पुरुषेऽपि समासस्वरेणान्तोदात्त एवेति दुरुपपादोऽत्र स्वरभेदः । अतो नारभ्यमेव वार्तिकमित्यन्ये । वार्तिकश्रद्धयात्र गणे पुत्रशब्दः प्रक्षिप्तो न तु सांप्रदायिक इत्यन्ये तेषामुक्त प्रयोगाः प्रामादिकाः । यद्वा पुत्रेत्याख्यातात्तद्वन्तं करोतीति वा रायन्तादच इः । कृदिकारान्ङीषिति कथंचिन्निर्ब्राह्यम् । अस्मिन पक्षे वा सूतकापुत्रकेति वार्तिके कैटहरदत्तादिकृतोऽकारमश्लेषक्लेशां नास्तीति दिकू |
यङश्चाप् ॥ ७४ ॥
त्र्ययङोः सामान्यग्रहणं यङ इति । तदन्ताच्चाप्स्यात् । पकारः सामान्यग्रहणार्थः । चकारस्य तदविघातेन चरितार्थ त्वेऽपि परत्वाच्चित्स्वरं वाघते । आम्बष्ठ्या । वृद्धेत्कोसलेति ज्यङ् । कारीषगन्ध्या । व्यङः स्त्रीप्रत्ययत्वेऽपि ङित्करणसामर्थ्यातदन्तादप्ययं चाप् । अत्र वार्तिकम् । पाश्च्च यङश्वाविति । शार्कराक्ष्या | पौतिमाष्या । गौकक्ष्या । शर्कराक्षपूतिमापगोकक्षशब्दा गर्गादयः । एवं च गौकक्ष्यशब्दस्य क्रौडचादिषु पाठो न कर्तव्यः । नन्वेवं गौकक्षीपुत्र इत्यत्र ष्यङः संप्रसारणं पुत्रपत्योरिति संप्रसारणं न स्यात् । ष्यङन्तताविरहादिति चेन्न । इष्टापत्तेः । तथाच सौनागाः पठन्ति । व्यङः संप्रसारणे गौंकक्ष्यायाः प्रतिषेध इति ।
आवट्याच्च ॥ ७५ ॥
अस्माच्चाप्स्यात् । आवट्या । अवटशद्बो गर्गादिः । तस्माघञ् । यवश्वेति ङीष्प्राप्तः । प्राचां तु मते ष्फ एव सर्वत्र ग्रहणा।
शब्द. तृतीय. 4