________________
शब्दकौस्तुभे ।
·
1
आपूर्वात् पर्यापूर्वाश्च सर्वधातुभ्य इति इन् । इह कृदिकारादिति ङीष् प्राप्तः । आश्मरथ्य | अश्मरथो गर्गादिः । औदपान । उदपानशब्दः शुण्डिकादिः उत्सादिश्च । तत्र शुण्डिकायणन्तः प्रयोजयति । अनन्ते तु डीडीनोर्नास्ति विशेषः । अराल चण्डाल | वतण्ड । आद्ययोरसर्वलिङ्गत्वाज्जातित्वम् । वतण्डस्य तु गोत्रत्वात् । वतण्डस्यापत्यं स्त्री वतण्डांश्चेति यञ् । लुक् स्त्रियामिति तस्य लुक् । भोगवद्गौरिमतोः संज्ञायां घादिषु नित्यं इस्वार्थम् । ननु भोगशब्दो घञन्तः । गौरिशब्दो अत इञन्तः । सौ ञित्स्वरेणायुदात्तौ ताभ्यां मतुप् पित्वादनुदाचः ततश्र डीडीनोः को विशेष इत्याशङ्क्योक्तं वृत्तिकारैः । घादिषु निस्यमिति । तेषामयमाशयः । कर्मणि चेत्यत्रेव नद्याः शेषस्यान्यतरस्यामुगितश्चेति चकार इतिशब्दार्थः । तेन उगितः परोऽपि ङीन् नास्य विषयः । उगित्संशब्देनाविहितत्वात् । तथा च घरूपेति नित्यस्वः सिध्यति । भाष्ये तु उगितः परा या नदीत्येव स्थितं युवोरनाकाविति सूत्रे । अत्र गणसूत्रं नृनरयोर्हद्धिश्वेति । नृशब्दानेभ्य इति ङीपि नरशब्दाज्जातिलक्षणे ङीषि प्राप्ते वचनम् । यदिह वक्तव्यं तत्स्थानेन्तरतम इत्यत्रावोचाम । अत्र पुत्रशब्दः पठ्यते तेन शैलपुत्री । मा भैषीः पुत्रि सीवे । पुत्रीब हर्ष हृदये करोतीत्यादिसिद्धम् । पुत्रशब्दश्च कन्यायामप्यस्ति । अत एव पुमांसं पुत्रमाधेहि । पुंसः पुत्रां उत विश्वायुषमित्यादौ पुंस्त्वेन विशेषणं संगच्छते । अमरोऽप्याह । आत्मजस्तनयः सूनुः मृतः पुत्रत्रियां त्वमी आहुर्दुहितरं सर्वे इति । यभ्वत्र हरदतेनोकं केवलः पुत्रशब्दः स्त्रियां न वर्तते इति तत्प्रत्ययस्थादितीत्वप्रकरणस्थवासूतकापुत्रकावृन्दारकाणामिति वार्तिकमाब्यादिविरुद्धम् । ननु षष्ठे कारे सत्यामदस्येति सूत्रे सूतोग्रराज
४८