________________
४ अध्याये ३ पादे १ आह्निकम् । १७७ म् । मातृकम् । भ्रातृकम् । उष्कबिति वक्तव्ये तपरकरणं ठग्रहणं च चिन्त्यप्रयोजनमिति पाश्चः । पौतकी विद्येत्यत्र डीबर्थ ठजिनि तु तत्वम् । कञ्ग्रहणेन सिद्धमिति चेत् तर्हि यादृशीत्यादि न स्यात् । तदनुबन्धकग्रहणेऽतथाभूनाग्रहणात् ।
पितुर्यच्च ॥ २२३ ॥ चाट्ठम् । रीङ् ऋतः। यस्येतिलोपः । पित्र्यम् । पैतृकम् ।
गोत्रादङ्कवत् ॥ २२४ ॥ लौकिकं गोत्रमित्युक्तम् । अपत्यप्रत्ययान्तादात्प्रत्ययाः स्युः अङ्के दृष्टस्य सर्वस्यायमतिदेशो न तु साक्षाद्विहितस्येत्याग्रहः । तेन गोत्रचरणाद् बुभिति वुअपि लभ्यते । स हि तम्येदमिति सामान्येन विधीयमानोऽपि अभ्यविनन्तादन्यत्रा. केऽपि दृष्टः । वतिः सर्वसादृश्यार्थः । कालेभ्यो भववचरणेभ्यो धर्मवदिति यथा । विदेभ्य आगतं वैदम् । गार्गम् । दाक्षम् । सकात्युक्तेरमाद्यन्तादिहाप्यण् । औपगवेभ्य आगतमौपगवकम् । गोत्रचरणादिति वुन् ।
हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ॥ २२५ ॥ मनुष्यग्रहणमहेत्वर्थम् । हेतुभ्यस्तावत् समादागतं समरू. प्यम् । समीयम् । विषमरूप्यम् । विषमीयम् । गहादित्वाच्छः । विभाषात्र विभाषेति योगविभागादगुणवचनादपि पञ्चमी । योगविभागे च व्याख्यानमेव शरणम् । बाहुलकं प्रकृतेस्तनुदृष्टेरिति लिङ्गमप्यस्ति । ननु तत आगत इत्यधिकारे हेतु. मनुष्येभ्य इति निर्देश एव लिङ्गगस्त्विति चेत्र । जाड्यादागत इत्यादिगुणपरतयाऽप्यस्य गतार्थत्वात् । मनुष्येभ्यः । देवदत्तरूप्यम् । देवदत्तम् । वहुवचनं स्वरूपविधिनिरासार्थम् ।
शब्द. तृतीय. 12.