________________
१७८
शब्दकौस्तुभे।
मयट् च ॥ २२६॥ योगविभागो यथासंख्यनिरासार्थः । सममयम् । वि. षममयम् । देवदत्तमयम् । टकारः स्त्रियां ङीवर्थः ।
प्रभवति ॥ २२७ ॥ तत इसेव । हिमवतः प्रवति हेमवती गङ्गा । दारदी सिन्धुः । प्रभवति प्रकाशते तत्र प्रथमं दृश्यत इत्यर्थः । उ. त्पत्तिवचनस्तु प्रभवतिर्न गृह्यते । तत्र जात इत्यतो भेदेन निर्देशात् ।
___ विदूरायः ॥ २२८ ॥ अणोऽपवादः । विदूरात्प्रभवति वैर्यो मणिः । दन्त्यमध्योऽयं शालवत् न तु नवलवन्मूर्धन्यमध्यः । स्यादे. तत् । इह नार्थः सङ्गच्छते । बालवायाद्धि असौ प्रभवति विदरे तु संस्क्रियते । सत्यम् । अत एव समाहितं भाष्ये ।
बालवायो विदूरं च प्रकृत्यन्तरमेव वा। न वै तत्रेति चेद् ब्रूयाजित्वरीवदुपाचरेत् ॥ दिति ।
अस्यार्थः । बालवायशब्दः प्रत्ययं लभते विदूरादेशं च । सूत्रे पठितेनादेशेनानुरूपस्य स्थानिन आक्षेपात् । यथा पदन इत्यादौ । अत एव शिवादिषु पठिताभ्यां विश्रवणरवणाभ्यामनुरूपो विश्रवाः स्थानितयाऽऽक्षिप्यत इत्युक्तम् । प्रकृत्यन्तरमेव वा । विदूरशब्दो नगरस्येव पर्वतस्यापि वाच. कोऽस्तीत्यर्थः । न वा इति । वैशब्दोऽक्षमा द्योतयति । सत्र पर्वतेऽयं शब्दो न प्रसिद्ध इति चेज्जित्वरीवयवहरेत् । नियतपुरुषापेक्षोऽपि हि व्यवहारो दृश्यते । यथा वणिज एव वाराणसी जित्वरीति व्यवहरन्ति । एवं वैयाकरणा एव अ.