________________
४ अध्याये ३ पादे १ आह्निकम् । १७९ दि विदूर इति । एतद्भाष्यं दृष्ट्वेदानी काव्येष्वपि तथा व्य. वहारः । तथा च श्रीहर्षः । तथा विहरादिरहरतांगमीनि ।
तद्गच्छति पथितयोः ॥ २२९ ॥ द्वितीयान्ताद् गच्छतीत्यर्थे प्रत्ययः स्यात् स चेद् गन्ता पन्था दूतो वा । सुघ्नं गच्छति सौनः पन्था दूनो वा । साध्वसिश्छिनत्ति । काष्ठानि पचन्तीत्यादाविव करणस्य स्वा. तव्यविवक्ष या पन्थाः कर्ता ।
अभिनिष्क्रामति द्वारम् ॥ २३० ॥ ___ तदित्येव । स्त्रघ्नमभिनिष्क्रामति स्रौघ्नं कान्यकुब्जद्वारम् । स्रौनाभिमुखनिष्क्रमणे करणीभूतमिति फलितोऽर्थः । पूर्ववस्करणस्य कर्तृत्वे प्रत्ययः ।
अधिकृत्य कृते ग्रन्थे ॥ २३१ ॥ तदित्येव । अधिकृत्येत्येतदपेक्षया च द्वितीया। शारी. रक आत्मा तमधिकृत्य कृतो ग्रन्थः शारीरकीयः । चतुलक्षणीसूत्रसंदर्भः । वृद्धाच्छः । वेदान्तग्रन्थेषु तु शारीरकमिति प्रचुरो व्यवहारः । स चौपचारिकः । न तु शैषिकप्रत्ययान्तः । अद्धादण् । यथा ययातिमधिकृत्य कृनो ग्रन्थः यायातः । अत्र वार्तिकम् । लुवाख्यायिकाभ्यो बहुलमिति तादर्थ्य एषा चतुर्थी आख्यायिका नाम गद्यरूपोऽयं ग्रन्थविशेषः । अत एवाख्यानाख्यायिकयोस्तत्र तत्र भेदेनोपादानम् । आख्यायिकाभिधानाय यः प्रत्यय उत्पन्नस्तस्य बहुलं लुबि. त्यर्थः । वासवदत्ता । सुमनोत्तरा। कचिन । भैमरथी । अभेदोपचारेण गतार्थत्वान्नेदं वार्तिकमावश्यकम् ।