________________
१८०
शब्दकौस्तुभे।
शिशुक्रन्दयमसभहन्द्वेन्द्रजननादिभ्यश्छः ॥२३२॥
शिशूनां क्रन्दनं शिशुक्रन्द्रः तमधिकृत्य कृतो ग्रन्धः । शिशुक्रन्दीयः । यमस्य सभा यमसभम् । यमसभीयः । द्वन्द्वात् । अग्निकाश्यपीयः । वाक्यपदीयन्तु वृद्धाच्छेनापि सिद्धम् । इन्द्रजननीयम् । इन्द्रजननादिराकृतिगणः तेन च वि. रुद्धभोजनीयमध्यायं व्याख्यास्याम इत्यादि सिद्धम् । अत्र वार्तिकम् । द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः । दैवासुरम् । राक्षोसुरम् । वृत्तिकारस्त्वाह इन्द्रजननादेराकृतिगणवाद्य. याभिधानं छः सिद्धः । तथा च शिशुक्रन्दादित्रयं न कर्त्तव्यं वार्तिकं च नतरामिति ।
सोऽस्य निवासः ॥२३३ ॥ तुम्नो निवासो वासाधिकरणमस्य सौनः । नन्वस्येति कृद्योगे कर्तरि षष्ठी । तथा च विशेषणविशेष्यभा. वव्यत्यासात् त्रुघ्नाधिकरणकवासकर्ता वृत्त्यर्थः । तथा च तत्र भव इत्येव सिद्धम् । सत्यम् । वासस्य चेतनमात्रकर्टकतया प्रसिद्धत्वात् । प्रकारकृतो भेदो बोद्धव्यः । वसन्ति हि प्रेम्णि गुणा न वस्तुनीत्यादौ तूपचारो बोध्यः ।।
अभिजनश्च ॥ २३४ ॥ ___ अभिजनवचनाः पूर्वबान्धवा इति वृत्तिः । अभिजायते एभ्य इति व्युत्पत्तेरिति भावः। पूर्वबान्धवाः पित्रादयः। बन्धुशब्दः प्रज्ञादिः । पूर्वसूत्रादिह निवास इत्यनुवृत्तम् । तत्स. मानाधिकरण्यादभिजनशब्दस्य तत्सम्बन्धिनि लक्षणा । सुनोभिजनोऽस्य सौनः। यत्र यो वसति स तस्य निवासः। यत्र तु पूर्वैरुषितं सोऽभिजन इति विवेकः। योगवि.