________________
४ अध्याये ३ पादे १. आह्निकम् । १८१
भाग उत्तरार्थः ।
आयुधजीविभ्यश्छः पर्वते ॥ २३५ ॥
पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येति षष्ठ्यर्थे छः स्यात् । सूत्रे तादर्थे चतुर्थी । आयुधजीविम्य आयुधजी: व्यर्थम् । आयुधजीविनोऽभिधातुं प्रत्ययः स्यादित्यर्थः । हृद्गोल: पर्वतोऽभिजन एषामायुधजीविनां ते हृङ्गोलीयाः । आयुवजीविभ्यः किम् । ऋक्षोदः पर्वतोऽभिजनो येषां ब्राह्मणानां ते आक्षदाः ।
शण्डिकादिभ्यो ञ्यः ॥ २३६ ॥
शण्डिकोsभिजनोऽस्य शाण्डिक्यः । सिन्धुतक्षशिलादिभ्यो ऽणौ ॥ २३७ ॥
सिन्ध्वादिभ्योऽण् तक्षशिलादिभ्योऽञ् स्यादुक्तेऽर्थे । सैन्धवः । वार्णवः । सिन्धु वर्णु गन्धार मधुमत् कम्बोज कुलूत कश्मीर शाल्व किष्किन्ध गन्धिक उर दरत् । सिन्ध्वादयः प्रायेण कच्छादिष्वपि पठ्यन्ते । तेभ्योऽणि तत एव सिद्धे मनुष्यवुको बाधनार्थं वचनम् । तक्षशिला नगरी अभिजनोऽस्य तक्षशिलः । वार्वर इति । तूदीशलातुरवर्मतीकूचवारात ठक्छण्ढव्यकः ॥ २३८ ॥
तूदी अभिजनोऽस्य तौदेयः । शालातुरीयः । वार्मतेयः । कौचवार्यः ।
भक्तिः ॥ २३९ ॥ मोsस्येत्यनुवर्तते । भज्यते सेव्यते इति भक्तिः । स्रुनो भक्तिरस्य स्रौघ्नः । माथुरः ।