________________
१८२
शब्दकौस्तुभे ।
अचित्ताददेशकालाढा ॥ २४ ॥ अणोऽपवादः । वृद्धाच्छं परत्वाद्धाधते । अपूपा भक्ति. रस्य आपूपिकः । शाष्कुलिकः । पायसिकः । अचित्तात्किम् । देवदत्तः । अदेशात् किम् । स्रौनः । अकालाकिम् । प्रैष्मः ।
महाराजात ठञ् ॥ २४१ ।। माहाराजिकः ।
वासुदेवार्जुनाभ्यां वुन् ॥ २४२ ॥ छाणोरपवादः । वासुदेवकः । अर्जुनकः । अल्पान्तर• मजाद्यदन्तमितिमूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तमकुर्वन् ज्ञापयति सर्वतोऽभ्यर्हितं पूर्व निपततीति । स्यादेतत् । वसुदे. वस्यापत्यं वासुदेवः । ऋष्यन्धकेत्यण् । तत्र गोत्रत्वात् क्षत्रियत्वाच्चोत्तरसूत्रेण वुञवास्तु किमनेन वुना । न ह्यत्र वृद्धौ विशेपः प्रागेव वृद्धत्वात् । न च द्धिनिमित्तस्यति पुंवद्भावनिषेधो दोषः वुन्यपि न कोपधाया इति निषेधस्येष्यमाणत्वात् । न चाभ्यर्हितं पूर्वमित्येतज्ज्ञापनमेव फलम् । तथात्वे हि पूर्वनिपातप्रकरण एवाभ्यर्हितग्रहणमानं लाघवात्कुर्यादिति । अ. व भाष्यम् । संज्ञैषा तत्र भवत इति । अयं भावः ।
सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः। ततोऽसौ वासुदेवेति विद्वद्भिः परिगीयते ॥
इति स्मृतेः परमात्मेह वासुदेवः । सर्वत्रैवासौ वसत्यन्त. योमित्वात सर्वमत्र वसति वा सर्वस्य ब्रह्मविवर्त्तत्वादिति वासुः । बाहुलकादुण् । कोकः पुराणपुरुषो नलिनेशयश्च वासुर्नरायणपुनर्वसुविश्वरूपा इति त्रिकाण्डशेषः । वासुश्चासौ देवश्चेति विग्रहः। तथा च नेयं गोत्राख्या नापि क्षत्रियाख्ये.