________________
४ अध्याये ३ पादे १ आहिकम् । १८३ ति युक्त एव बुन्विधिः । अभ्यहितं पूर्वमिति तु प्रसङ्गाज्ज्ञापितम् । तदप्यनित्यम् । श्वयुवमघोमामिन्यादिलिङ्गादित्यवधेयम् ।।
गोत्रक्षत्रियाख्यभ्यो बहुलं वुन् ।। २४३ ॥
अणोऽपवादः । परत्वाद्धाच्छं बाधते। ग्लुचुकायनिर्भक्ति रस्य ग्लौचुकायनकः । औपगयकः । क्षत्रियाख्येभ्यः । नाकुलकः । साहदेवकः । बहुलग्रहणान्नेह । पाणिनो भक्तिरस्य पाणिनीयः। जनपदिना जनपदवत्सर्व जनपदेन समानशब्दा.
नां बहुवचने ॥ २४४ ॥ जनपदिनो जनपदस्वामिनः तद्वाचिनां शब्दानां बहुवचने जनपदवाचिना शब्देन समानश्रुतीनां जनपदवत्सर्व स्यास्पत्ययः प्रकृतिश्चेत्यर्थः । जनपदतदवध्योश्चेतिप्रकरणे ये प्रत्यया उक्तास्तेऽत्रातिदिश्यन्ते । अङ्गा नाम जनपदो भक्तिरस्य आजकः । वाङ्गकः । सौपौण्डकः । अङ्गाः क्षत्रिया भ. क्तिरस्य सोऽप्येवम् । जनपदिनां किम् । पश्चाला ब्राह्मणा भक्तिरस्य पाञ्चालः । अभेदोपचाराद्राह्मणेषु पञ्चालशब्दस्य वृत्तिः । तत्रातिदेशाभावादणेव भवति । सर्वमित्यस्य प्रयोजनमाह वार्तिककारः । सर्ववचनं प्रकृतिनिहासार्थम् । तच्च मद्रज्यर्थमिति । अयं भावः । वृद्धिनिमित्तेषु बुनादिषु वि. शेषस्य दुर्लभत्वान्मज्योः कनि विशेषो बोध्यः। सोऽप्यबहुत्व एवेति निहासोऽपचयोऽल्पता । तथाहि मद्राणां राजा । बमगधकलिङ्गमरमसादण् । माद्रः । वृजिशब्दात्तु वृद्धत्कोसलाजादाज्यङ् । वार्यः । स भक्तिरस्येति प्रकृतिनिहासे म. द्रकः । वृजिकः । जनपदेन समानशब्दानां किम् । पौरवो