________________
१८४
शब्दकौस्तुभे ।
राना भक्तिरस्य पौरवीयः । बहुवचनग्रहणं किम् । एकव. चनद्विवचनयोः सत्यपि शब्दभेदेऽतिदेशो यथा स्यात् ।
तेन प्रोक्तम् ॥ २४५ ॥ प्रकर्षणोक्तं प्रोक्तं प्रध्यापनेनार्थव्याख्यानेन वा प्रकाशितमित्यर्थः । पाणिनिना प्रोक्तं पाणिनीयम् । आपिशलम् । काशकृत्स्नम् । प्रकणेति वचनान्नेह । देवदत्तेनाध्यापितम् ।
तित्तिरिवरतन्तुखण्डिकोखाच्छण् ॥ २४६ ॥
अणोऽपवादः । छन्दसि वाच्येऽयमिष्यते । तित्तिरिणा प्रोक्ताः श्लोका इत्यत्र तु न भवति । शौनकादिभ्यश्छन्दसीत्यत्रास्यानुवर्तनात् । छन्दो ब्राह्मणानीति तद्विषयता । यद्यपीमे कल्पाः न तु छन्दो नापि ब्राह्मणम् । तथापि छन्दा ब्राह्मणानीत्यत्र छन्दोग्रहणं स्वर्यते । तेन छन्दःप्रकरणमध्यवर्तिनोऽस्यापि तद्विषयता सिध्यति । स्वरितेनाधिकारगति. व्याख्यानात् । यद्वा छन्दो ब्राह्मणानीत्यत्र चकारोऽनुक्तसमुच्चयार्थस्तेन कल्पादेरपि यथाभिधानं तद्विषयता एटव्या तित्तिरिणा प्रोक्तं कल्पमधीयते तैत्तिरीयाः । वारतन्तबीयाः। खाण्डिकीयाः। औखीयाः । इलोकेषु तु अण ने भवति । अनभिधानात् ।
काश्यपकौशिकाभ्यामषिभ्यां णिनिः ॥ २४७ ।।
छस्यापवादः । णकार उत्तरत्र वृद्ध्यर्थः । इह तु वृद्धिः सिदैव । न च वृद्धिनिमित्तस्येति पुंवद्भावनिषेधोऽत्र फलम् । णिन्यन्तस्याध्यतृवोदिताविषयत्वेन स्त्रियामप्रवृत्तेः । वृत्तावपि जातेश्चेति सिद्धत्वात् । चरणत्वेन जानिन्वान । काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिनः । कौशिकिनः । ऋषिभ्यापि .