________________
४ अध्याये ३ पादे १ आह्निकम् । १८५ ति किम् । इदानीन्तनेन गोत्रकाश्यपेन प्रोक्तं का. श्यपीयम् ॥
कलापिवैशंपायनान्तेवासिभ्यश्च ॥ २४७ ॥ कलाप्यन्तेवासिनां वैशंपायनान्तवासिनां च ये वाचकाः शब्दाः तेभ्योः णिनिः स्यात् ॥ प्रोक्तार्थेऽणोऽपवादः । छ तु परत्वाद्वाधते । तत्र कलाप्यन्तेवासिनश्चत्वारः । हरिदुः । छगली । तुम्बुरुः । उलप इति । वैशंपायनान्तेवासिनस्तु नव । आलम्बिचरकः । कलिङ्गः । कमलः । ऋचाभः । आरुणिः । ताण्ड्यः । श्यामायनः । कठः । कालापीति । उक्तं च । हरिदुरेषां प्रथमस्ततः छगलितुम्बुरू । उलपेन चतुर्थेन का. लापकमिहोच्यते । आलम्बिश्चरकः प्राचां कलिङ्गकमलायुभौ । ऋचाभारुणिताण्ड्याश्च मध्यमीयास्तयः परे । श्यामायन उदी. ज्येषु उक्तौ कठकलापिनाविति । चरक इति वैशंपायनस्याख्या तत्सम्बन्धेन सर्वे तदन्तेवासिनश्चरका उच्यन्ते । इह साक्षाच्छिष्या एव गृह्यन्ते न तु प्रशिष्या अपि । कलापिखाडायनग्रहणात् । तथाहि वैशंपायनान्तेवासी कठः । तदन्ते-. वासी खाडायनः । तस्कि शौनकादिषु खाडायनस्य पाठेन । हारिद्रविणः । तौवुरविणः । औलपिनः । छगीलनो दिनुकं वक्ष्यति । आलम्बिनः । कालगिनः । कामलिनः । आर्चामिनः । आरुणिनः । ताण्डिनः । श्यामायनिनः । कठाल्लु. के वक्ष्यति । कलापिनश्चाणम् ।
पुराणोक्तेषु ब्राह्मणकल्पेषु ॥ २४८ ॥ तृतीयान्तात्मोक्तार्थे णिनिः स्यात् यत्तत्प्रोक्तं पुराणपोकाश्चत् ब्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मु