________________
१८३
शब्दकौस्तुभे। निना प्रोक्ताः । ब्राह्मणेषु तावत् । भल्लुशाव्यायनऐतरेय ए. भ्यो णिनिः । भाल्लविनः । शाट्यायनिनः । ऐतरोयिणः । कल्पेषु । पिङ्ग अरुणपराज । पैङ्गी कल्पः । आरुणपराजी । पुराणप्रोक्तेषु किम् । याज्ञवल्कानि ब्राह्मणानि । आश्मरथः कल्पः । यज्ञवल्काश्मरथशब्दौ करावादी ताभ्यां यान्ताभ्यामणि । तद्विषयता तु नेह प्रतिपदं ब्राह्मणोक्तस्य णिनेरेव त. विधानात् । एतदर्थमेव हि तत्र ब्राह्मणग्रहणं छन्दस्त्वादेव तद्विषयत्वसिद्धेः। कल्पेषु तर्हि काश्यपिनः कौशिकिन इत्य
व स्यादिति चेन । अस्य योगस्य छन्दोऽधिकारेऽननुवृत्तेः । स तु अनुवर्तत इत्युक्तम् । पुराण इति निपातनात् तुडभावः । न चात्यन्तं राधः । सिद्धशुष्कपकबन्धैश्चेति निपातनादेव सिद्ध शुषः कः पचो व इति सूत्राभ्यामबाध. कान्यपि निपातनानीति ज्ञापितत्वात् । तेन पुरातनमिति सिद्धम् । सर्वादिसूत्रे भाष्ये तु बाधकान्येव निपातनानीति स्थितम् । तत्र पृषोदरादित्वात्पुरातनशब्दः साधुः ॥
शौनकादिभ्यश्छन्दसि ॥ २४९ ॥ एभ्यो णिनिः स्यात् प्रोक्ते । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः । वाजसनेयिनः । छन्दसि किम् । शौनकीया शिक्षा | कठशाठ इति पठ्यते । तत्सङ्घातार्थम् । के. वलाद्धि लुकं वक्ष्यति । कठशाठाभ्यां प्रोक्तमधीयते काठशा. टिनः । खाडायनोऽत्र पठ्यते । तत्पाठो ज्ञापनार्थ इत्युक्तमेव । कलापिग्रहणादेव तसिद्धिरिति चेत् तन्यितरेण साक्षाच्छि. ष्यग्रहणे ज्ञापिते सामर्थ्यादधिकविधानार्थ सत् इतरोपादानं परम्पराशिष्ये अप्राप्तस्य विध्यर्थमिति गृहाण ।