________________
१७६
शब्दकौस्तुभे ।
तत आगतः ॥ २१८ ॥ स्नादागतः सौनः।
ठगायस्थानेभ्यः ॥ २१९ ॥ एत्येनं स्वामी । स्वामिनमयमेतीति वा आयः स्वा. मिग्राह्यो भागः स यस्मिन्नुत्पद्यते तदायस्थानम् । तद्वाचिः भ्यष्ठक स्यादणोऽपवादः। शुक्लशालाया आगतः शौक्लशा. लिकः । वृद्धाच्छं परत्वाद्भाधते । आपणिकः । आकरिकः । बहुवचननिर्देशः स्वरूपग्रहणनिरासार्थः ॥
शुण्डिकादिभ्योऽण ॥ २२० ॥ आयस्थानठकश्छादीनां चापवादः । शुण्डिकादागतः शौण्डिकः । कार्कणः । कृकणपर्णाद् भारद्वाज इति छ प्राप्ते । तीर्थशब्दस्य धूमादित्वादभि प्राप्तेऽण् । तैर्थः । औदपानः । उदपानशब्दस्योत्सादित्वाद प्राप्तः । पुनरण्ग्रहणान भव. ति । यथाप्राप्तविधाने हि आयस्थानठक् मा भूत् । अञ् तु स्यादेव । तदिह ठक्छबुत्रो बाध्याः । स्थण्डिल उपल भूमि तृण पर्ण शुण्डिकादिः।
विद्यायोनिसम्बन्धेभ्यो कुञ् ॥ २२१ ॥ विद्यायोनिकृतः सम्बन्धो येषां तेभ्यो बुञ् रयादणोऽपवादः । छं तु परत्वाद् बाधते । उपाध्यायादागत औपाध्यायकः । शैष्यकः । आचार्यकः। मातामहकः । पैतामहकः । मातुलकः ।
ऋतष्ठञ् ॥ २२२ ॥ वुनोऽपवादः । विद्यायोनिसम्बन्धेभ्य इत्येव । होतक