________________
४ अध्याये ३ पादे १ आह्निकम् । १७५
द्व्यनृब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामा
ख्याताट्ठक् ॥ २१६ ॥
।
व्यचः । ऐष्टिकः । पाशुकः । ऋत् । चातुर्होर्तृकः । ब्राह्मणिकः । आर्चिकः । प्राथमिकः आध्वरिकः । णौरश्वरणिकः । नामाख्यातग्रहणं संघातविगृहीतार्थमिति वार्त्तिकम् । आख्यातार्थं विगृहीतग्रहणं नामशब्दात्तु द्व्यचत्वादेव सिद्धम् । नामिकः । आख्यातिकः । नामाख्यातिकः । अशृगयनादिभ्यः ॥ २१७ ॥
1
एभ्योऽण् स्याद्भवे व्याख्याने च । ठञादेरपवादः । आगयनः । अण्ग्रहणं बाधकबाधनार्थम् । वास्तुविद्यः । इह ठञा मुक्ते छो मा भूत् । ऋगयन । अयनशब्दो भावसाधनोऽप्यभेदोपचाराद्रन्थे वर्त्तते । अनो भावकर्मवचन इत्यन्तोदात्तः । पदव्याख्यान । इह मक्तिन्व्याख्यानेत्यन्तोदात्तः । छन्दोमान अयमृगयनवत् । मनेर्घनि तु थादिस्वरः । छन्दोभाषा । कृत्स्वरेणान्तोदात्तः । गुरोश्च हल इसकारे भाषाशब्दनिष्पतेः । छन्दोविचिति । मक्तिन्नित्यन्तोदात्तः । पुनरुक्तशदस्थाथादिस्वरेण । निरुक्तशब्दः संज्ञायामनाचितादीनामिति । निगमशब्दो गोचरादिसूत्रे घान्तो निपातितः । वास्तुविद्यानक्षत्रविद्याङ्गविद्येति समासस्वरेण । उत्पातोत्पादशब्दौ थाथादिस्वरेण । अशेः सरः वसेः संपूर्वाच्चिदिति संवत्सरशब्दोऽन्तोदात्तः । मुहूर्त्तनिमित्तशब्दौ प्रातिपदिकस्वरेण । उपनिपूर्वात्सदेः किप् उपनिषत् कृत्स्वरः । विद्यान्यायशिक्षाशब्देभ्यो व्यष्ठक् प्राप्तः । व्याकरणशब्दाद् वृद्धाच्छः प्राप्तः तदिह यथासम्भवं ठञ्ठक्छा बाध्याः । इत्यृगयनादिः ।