________________
१७४
शब्दकौस्तुभे । मिति वृत्तिकृत आशयो बोध्यः ॥
अध्यायेष्वेवर्षेः ॥ २१३ ॥ ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् ऋषिश्वेह प्रवृतः सच भृ. वादिः । होत्राध्वर्युणा च प्रत्रियत इति प्रवर इति व्युत्पतेः । ग्रहदृनिश्चिगमश्चेत्यप् । उक्तश्च । भार्गवच्यावनाप्रवानौजामदग्न्येति । होताजमदग्निवदूर्ववदवानवच्च्यवनबद्भृगुवदित्यध्वर्युरिति । योगरूढश्चायं गोत्रसपिण्डादिशब्दवद । गीयन्ते कीय॑न्ते येन वंश्यास्तद्गोत्रम् । समानः पिण्डो ऽस्येति सपिण्ड इत्यपि हि योगोऽतिप्रसक्तः । ऋषिशब्दो यघप्यन्यत्र मन्त्रदृष्टरि प्रसिद्धस्तथापीह लक्ष्यानुरोधादसमानार्षगोत्रजामित्यादौ दृष्टत्वाच्च प्रवरपर इति दिक् । वसिछेन दृष्टो मन्त्रो वसिष्ठस्तस्य व्याख्यानस्तत्र भवो वासिष्ठिकोऽध्यायः। अध्यायेष्विति किम् । वासिष्ठी ऋक् । भवार्थेऽण् । एवकारः सर्व वाक्यं सावधारणमिति ज्ञापयति । न्यायसिद्धं चेदम् । उद्देश्यतावच्छेदकावेच्छदेन विधेयान्वयात् ।
__पौरोडाशपुरोडाशात्ष्ठन् ॥ २१४ ॥
पुरोडाशसहचरितो मन्त्रः पुरोडाशः । स एव पौरोडाशो. ऽपि । आभ्यां छन् स्यात् । पौरोडाशिकः । पुरोडाशिकी । षित्वान्डीए । पुरो दाश्यते पुरोडाशः । दाश दाने कर्मणि घन् । इहैव निपातनादस्य डत्वम् ।
__छन्दसो यदणौ ॥ २१५ ॥ यज्लक्षणस्य ठकोऽपवादः । छन्दस्यः । छान्दसः । इ. हार्ययोः प्रत्ययाभ्यां यथासंख्यं न । अस्वरितत्वात् ।