________________
४ अध्याये ३ पादे १ आह्निकम् । १७३ स्वरेणाद्युदात्तोऽयम् । अन्तग्रहणं स्पष्टार्थम् । उदात्तादित्युतेऽपि वर्णग्रहणे तदन्तग्रहणात् । वर्णादनुदात्तादित्यत्र यथा ।
क्रतुयज्ञेभ्यश्च ॥ २१२ ॥ क्रतुयज्ञशब्दौ सोमसाध्येषु यागेषु प्रसिद्धौ । तत्रान्यतरोपादानेन सिद्धे उभयोपादानसामर्थ्यादसोमका अपीह गृह्यन्ते । अग्निष्टोमाद्यर्थेषु मन्त्रब्राह्मणकल्पेषु वर्तमाना आग्निष्टोमादिशब्दा इहोदाहरणम् । ग्रन्थानामेव व्याख्येयताया उक्तत्वात् । आग्निष्टोमिकः । वाजपेयिकः । राजमूयिकः। असोमकेभ्यः पाकयज्ञिकः । नावयज्ञिकः । बहुवच. नं स्वरूपविधिनिरामार्थम् । पाश्चौदनिकः । अनन्तोदात्तार्थ आरम्भः । तथाहि राजसूयवाजपेयशब्दौ कृदुत्तरपदमकृतिस्वरेण मध्योदात्तौ। राज्ञा क्षत्रियेण सूयते राजा सो. मः सूयतेऽत्रेति वा । राजसूयेति क्यप् तत एव निपातनासमासः षष्ठीसमासो वा । पीयतेऽस्मिन्निति पेयः बाहुलकादधिकरणे यत् । वाजो यवागूभेदः । तस्य पेयो वाजपेयः । नन्वस्तूभयोरुदाहरणता अग्निष्टोमादीनां तु कथम् । ते ह्यन्तोदात्ताः तथा हि स्तुतिः स्तोमः अग्नेः स्तोमोऽस्मिन्निति बहुव्रीहिः । परादिश्च परान्तश्चेत्यन्तोदात्तः पाकशब्दोल्पपर्यायः प्रशस्तपर्यायो वा । योमा पाकेन । तं पाकेन म. नसेत्यादौ तथा दर्शनात् । पाकश्चासौ यज्ञश्चेति कर्मधारयः। नवै:हिभिर्यजनं नवयज्ञः । आग्रयणम् । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । तस्माद् वृत्तिकारोक्तान्युदाहरणानि असतानीति चेत् । सत्यम् । अन्यार्थमस्मिन्नारब्धे सति अन्तोदाचादपि यज्ञाभिधायिनः परत्वादनेनैव भाव्य