________________
२३०
शब्दकौस्तुभे ।
रक्षस्या तनू । यातव्या । रक्षसां यातूनां च हननीति विग्रहः । बहुवचनान्ताद्विधानं स्तुत्यर्थम् । बहूनां रक्षसां हननेन स्तुतिप्रतीतेः । नैऋतो यातुरक्षसीत्यमरः । सूत्रे विरूपाणामपीत्येकशेषस्तु न भवति । शब्दस्वरूपपरतया भिन्नार्थत्वात् । शैषिकपोरण्छयोरपवादो ऽयं योगः ।
रेवतीजगतीहविष्याभ्यः प्रशस्ये ॥ १२१ ॥ आभ्यां यत्स्यात्प्रशंसने । शंसु स्तुतावित्यस्मात् कृत्यल्युटो बहुलमिति भावे क्यप् । तद्योगे कर्मणि षष्ठी । रयिरस्त्यस्या रेवती । रयेर्मतौ बहुलमिति सम्प्रसारणम् । जगच्छन्दात् छवद्भावान्ङीष् । हविषे हिता हविष्या । उगवादिभ्यो यत् । तासां प्रसंशनं रेवत्यम् जगत्यम् । हविष्यम् । यस्येतिलोपे कृते हलो यमां यमि लोपः ।
असुरस्य स्वम् ॥ १२२ ॥
अणोऽपवादः । असूर्य देवेभिर्धायि विश्वम् ।
मायायामण् ॥ १२३ ॥
असुरशब्दात्षष्ठ्यन्तान्मायायामण् स्यात् । पूर्वसूत्रापवादः । आसुरी माया स्वधया कृतासि । तहानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतेोः ॥ १२४॥
मत्वन्तप्रकृतिकात्मथमान्तादुपधानकरणीभूतमन्त्रार्थकादासामिष्टकानामितीष्टकारूपे सम्बन्धिनि यत्स्यात् मतोथ लुक् । वर्चः शब्दोऽस्मिन्निति वर्चस्वान् । चयनेऽङ्गभूतो मन्त्रः । स व देवस्य त्वा सवितुः प्रसर्व इत्यादिकः । स उपधीयन्तेनेनेत्युपधानो यासामिष्टकानां वा वर्चस्थाः । वर्चस्या उपदधातीति हि श्रूयसे । यद्यपि तस्मिन्मन्त्रे पदान्तराणि सन्ति त
I