________________
४ अध्याये १ पादे २ आह्निकम् । १५ अहनिति पठ्यते । सामर्थ्यात्तदन्तो बहुव्रीहिरुदाहार्यः । अनुपसर्जनाधिकारबाधश्च । दीर्घाही पाहद् । पक्षे डापडीपनिषे. धाः । चन्द्रभागा नद्याम् । कल्याण । पुराण । चण्ड । कृपाण । विकट । विशाल । बहुशब्दस्य गुणवाचित्वात् पूर्वेण सिद्धे उत्तरार्थ पाठ इत्याहुः ।
नित्यं छन्दसि ॥ ४६॥ बहादिभ्यो नित्यं ङीष् स्याच्छन्दसि । बहीनां पिता। बहीः समाः । आरम्भसामर्थ्यात् सिद्धे नित्यग्रहणमुत्तरार्थमिति - त्तिः । वस्तुतस्तु एतत्सूत्रं प्राक्सूत्रस्थबहुशब्दश्च व्यर्थमेवेति स्पष्टमेव ।
भुवश्च ॥ ४७ ॥ अस्मान्ङीष् स्याच्छन्दास । विराट् सम्राट् विभ्वीः प्रभवी। विप्रसभ्य इति दुपत्ययान्तं सूत्रेऽनुक्रियते । उत इत्यनुवृत्तेः । उवङादेशस्तु सौत्रः । तेन किबन्तान ङीष् । स्वयम्भूः । कयं तर्हि भेको वर्षाभ्वीत्यमरः । अत्र केचित् । मितद्वादेराकृतिगणत्वावर्षाभुशब्दं डुप्रत्ययान्तं नित्यस्त्रीलिङ्गमाहुः । प्रमाद ए. वायमिति बहवः । स्त्रियामिति वर्षाभूरिति तु रूपं निर्विवादम् । तथा च यादवप्रकाशः । भेक्यां पुनर्नवायां खी वर्षाभूर्ददुरे पु. मानिति ।
पुंयोगादारव्यायाम् ॥ पञ्चम्यर्थे सप्तमीयम् । या पुमाख्या पुंयोगात्खियां वर्तते ततः स्त्रियां डीस्यात् । गोपस्य स्त्री गोपी । यदा तु गोपशब्दो न लाक्षणिकः किन्तु मुख्यस्तदा तस्येदमित्याणि गौपीत्ये. व । योगचेह दम्पतिभाव एवेत्येके । वस्तुतस्तु सङ्कोचे