________________
४ अध्याये १ पादे ४ आह्निकम् । ९९ घुदात्तत्वम् । यदि विहातश्चेत्ययो लुक् स्यात्तदा ढगन्तत्वान्डीपि उदात्तनिवृत्तिस्वरः स्यात् । न च लुप्तेऽप्याज प्रत्ययलक्षणेनाअन्तत्वान्डीन् स्यादिति वाच्यम् । अभ्योऽकार इति व्याख्यानात् । अन्यथा शूरसेनी मद्रीत्यादावतश्चेत्यबो लुक्यपि डीनापते । ज्यया सहितो बाणोऽस्याः सा ज्यावाणा। तस्या अपत्यं ज्यावाणेयः । ज्य वाणेत्यन्ये पठन्ति । तत्र ज्याबाणोऽस्याः सा ज्यावाणा। घृ क्षरणे धृञ्धारणे आभ्यां क्तिनन्ताभ्यामितश्चानिज इति ढक् । घार्तेयः । धार्तेयः । त्रयो गों येषां त्रिगर्ताः। भृमोऽतन् । भरतः। वशेः कणि इक् कृष्यादिभ्य इतीक् । उशय इष्टा नरा यस्य उशीनरः। अन्येपामपीति दीर्घः। इति यौधेयादिः । स्यादेतत् । अतश्चेतिसूत्रेण विधीयमानो लुक् चातुरथिकानामेव तद्राजानां भवतु सन्निधानात् । नतु पाश्चमिकस्यापि तत्किं यौधेयादिग्रहणेन । सत्यम् । व्याहिन्यायन पाश्चमिकस्यापीह ग्रहणमिति ज्ञापयितुं यौधेयादिग्रहणम् । तेन पश्र्वाधणः स्त्रियां लुक् सिध्यति । तथाहि । पर्शः क्षत्रियो जनपदेन समानशब्दः । तस्यापत्यं सङ्घः स्त्रीत्वविशिष्टः द्वयज्मगधेत्यण् । तस्यातश्चेति लुक् । पुनः पादिलक्षणः स्वार्थिकाण् । तस्यापि लुक् । उडुतः पशुः । एवं रक्षाः । रक्षसः क्षत्रियस्यापत्यं स्त्रीत्वविशिष्टः सङ्घः । पूर्ववदण् । द्वयस्यापि लुक् । अत्वसन्तस्येति दीर्घः । असुरी । जनपदलक्षणस्यायो लुकि पर्वादिलक्षणस्याणो लुक् । जातिलक्षणो डीए । तदेतदुक्तं वार्तिककृता । पश्वादिभ्यो लुग्वक्तव्यः । यौधेयादिप्रतिषेधो ज्ञापकः पश्चादिलुक इति । इति श्रीशब्दकौस्तुभे चतुर्थस्याध्यायस्य प्रथमे पादे
चतुर्थमाह्निकम् । पादश्चायं समाप्तः ॥