________________
४ अध्याये १ पादे ४ आह्निकम् ।
१७
स्त्रीभ्यो ढक् ॥ १२२ ॥ स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् । वैनतेयः । स्त्रीशब्द इह स्वर्यते तेन स्च्यधिकारोऽवगम्यते । सोऽपि चातुर्थिक एव । सन्निधानान तु तार्तीयिकः । विप्रकर्षात् । स्यर्थग्रहणाभावानेह । ऐडविडः । दारदः । इडविड्शब्दाजनपदशब्दात्क्षत्रियाञ् । दरच्छन्दायमगधेत्यण् । तयोः स्त्रियामतश्चेति लुक् । तदन्तादपत्येऽणेव न तु ढक् । कथं ज्ञातेयं कुरु सौमित्रे भयाप्रायस्व राघवमिति भट्टिः । बाहादिषु सुमित्राशब्दो बोध्यः । कथं सापत्नो भ्राता शिवाद्यण् इति दुर्घटत्तिः । अत्र भाष्ये । वडवाया दृषे वाच्येऽण् कुश्चा कोकिला स्मृतः । आरक् पुंसि ततोऽन्यत्र गोधाया दुविधौ स्मृत इति । वृषो बीजाश्वः । तेन चार्थेन विशेषविहितेनापत्यलक्षणोर्थो ढको बाध्यते । तेनापत्ये वाडव इति भवतीति कैयटः । चतुष्पाल्लक्षणस्तु ढब् न भवति । अचतुष्पाजातिवाचित्वादिति हरदत्तः । वडवा ब्राह्मणी। वडवा कुम्भदास्यश्वाः स्त्रीविशेषा द्विजन्मनामिति रभसः । अश्वे तु ढम् भवत्येव । वाडवेयः । क्रौश्चः कौकिलः । अपत्य एवायं ढगपवादोऽश् । क्रुश्चाकोकिलादिति समाहारद्वन्द्वे नपुंसकइस्वः । ततोन्यत्रारक् स्यात् पुंसि । मूषिकायाः पुमान् मौषिकारः । मृग्याः पुमान्मार्गारः । गोधायाः पुमान् गौधेरः । गोधाया ढक्ढगारकस्त्रयो वक्ष्यन्ते तत्र इग्विधौ पुंसीत्येवं रूपो ऽर्थः स्मृतः । अपत्यरूपोऽर्थस्तु त्रिवपि ।
यचः ॥ १२३ ॥ बचः स्त्रीप्रत्ययान्तादपत्ये ढक् स्यात् । तन्नामिकाणोऽपवा. दः । दात्तेयः । कथं पार्थः । तस्येदमित्यण शिवाधण्वा ।