________________
४ अध्याये १ पादे २ आह्निकम् । १९ म् । टियोऽनुपसर्जनमित्युक्तेः । इह च तद्धितार्थ प्रत्युपसर्जनत्वात् । भाष्यकारैरचा टचो बाधोपगमाच्च । यत्त्वत्र रात्राहाहा इति पुंस्त्वेन भाव्यमिति । तन्न । तस्य परवल्लिङ्गमात्रबाधकत्वेपि तद्धितान्तत्वप्रयुक्तद्विवर्षादिसाधारणविशेष्यनिघ्नत्वाबाधकत्वात् । द्विशता । द्वाभ्यां शताभ्यां क्रीतेति पणपादमाषशताद्यदिति नित्ये यति प्राप्ते शाणाद्वैत्यत्र शताचेति वक्तव्यमिति वचनात् पक्षे संख्याया अतिशदन्तायाः कन्निति कन् । तस्याध्यःति लुक । कालसंख्ययोरिव प्रमाणवाचिनोऽप्यपरिमाणत्वं तुल्यम् । तेन द्वौ शमी प्रमाणमस्या इति मात्रचः प्रमाणे लो द्विगोनित्यमिति इलोकवार्निकेन लुकि द्विशमा त्रिशमेति भव. ति । शमो हस्तः। पाणिः शमः शयो हस्त इत्यपरमाला । पञ्चशारवः शयः पाणिरित्यमरकोशेऽपि शम इति पाठान्तरमिति क्षीरस्वामी । उन्माने तु विवदन्ते । तथाहि । द्वाभ्यां निष्काभ्यां क्रीता । प्राग्दीव्यतीयस्य ठत्रो द्वित्रिपूर्वानिष्कादिति लुक् । द्विनिष्का त्रिनिष्कत्येके । अन्ये तून्मानमपीह परिमाणग्रहणेन गृह्यते विस्तकम्बल्यग्रहणाज्ज्ञापकात् । उन्मानवचनौ हि तौ । सुवर्णबिस्तौ हेम्नोऽक्षे इत्यमरः । बिस्तस्य विद्यापरिसंख्यया मे इति कालिदासः । कम्बलाच संज्ञायामिति यत् । कम्बल्यमूर्णापलशतम् । न्यासकारस्तु द्वौ बिस्तौ पचतीति वि. गृह्णन् बिस्तं परिमाणविशेषं मन्यते इति हरदत्तः । द्विबिस्ता। परिमाणत्वे ठमो लुक् । उन्मानत्वे ठकः । द्वावाचितौ पचति घाचिता। आचितो दशभाराः स्युः। आढकाचितपात्रात् खो. ऽन्यतरस्याम् । द्विगोष्ठंश्चेति पक्षे ष्ठनखौ । ताभ्यां मुक्ते प्राग्दीव्यतीयष्ठञ् । तस्य पूर्ववल्लुक् । द्विकम्बल्या । क्रीतार्थे ठओ लुक् । अपरिमाणेति किम् । बाढकी याचितावत् । तद्धि