________________
शब्दकौस्तुभे
तृतीये न तपस्तप्तं चतुर्थे किं करिष्यसीति । त्रीणीन्यन्ये यथाहुः। पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्त्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमईतीति ॥
अतः किम् । शिशुः । इह तु न भवति । उत्तानशया । लोहितपादेति । प्रकरणादिना वयसः प्रतीतावपि तस्य शब्दादप्रतीतेः। याऽपि हि व्याध्यादिवशादुत्ताना शेते अलक्तकेन च रक्तचरणा साऽपि शब्दात् प्रतीयत एव । कथं पुनर्द्विवर्षेति । उच्यते। इहापि न वयो वाच्यम् । शालादावपि प्रयोगात् । कन्यायाः कनीन चेति ज्ञापकात् कन्याशब्दान डीप् ।
द्विगोः ॥ २१ ॥ द्विगुसमासाददन्तात् प्रातिपदिकान्डीए स्यात् । त्रिलोकी । अजादित्वात्रिफला । अपरिमाणविस्ताचितकम्बल्येभ्यो न तद्वितलुकि ॥२२॥
एतदन्ताद्विगोर्डीन स्यात् तद्धितलुकि सति । अपरिमाणान्तात् । पञ्चभिरश्वैः क्रीता पश्चाश्वा । तद्धितार्थे द्विगुः । आहीयष्ठक् । अध्यर्द्धपूर्वेति- ठको लुक् । परितः सर्वत आरोहतः परिणाहतश्च येन मीयते तत्परिमाणम् । आह च उर्ध्वमानं किलोन्मानं परिमाणं तु सर्वत इति । तेन कालसंख्ययोन डीए । दे वर्षे भूतेति ठमो वर्षाल्लुक् चित्तवति निमिति लुक् । द्विवर्षा । द्वयोरहोर्भवा ह्यहा । कालाइ । द्विगोलुंगनंपत्ये इति ठो लुक् । ननु द्विगोरिति डीपि निषिद्धेऽपि ठअन्तत्वात् स्यादिति चेन । ठबोऽकार इति व्याख्यानात् । अन्यथा द्विवर्षा न स्यात् । न चैवमपि राजाहरिति टचमाश्रित्य स्यादिति वाच्य