________________
४ अध्याये १ पादे २ आह्निकम्
कौरव्यमाण्डूकाभ्यां च ॥ १९ ॥ आभ्यांष्फः स्यात् । कुर्वादिभ्योण्य इति ण्ये कृते ढक्च मण्डू. कादित्याणि च कृते यथाक्रमं टापडीपोरपवादः । कौरव्यायणी ! माण्डूकायनी । कौरव्यसाहचर्यादपत्यप्रत्ययान्तस्यैव माण्डूक. स्येह ग्रहणम् । अत एव यद्यसौ कूपमाण्डूकि तवैतावतिकस्मय इति भट्टिप्रयोगे मण्डूकस्येयं भार्येति तस्यदामित्यणिति जयगगला । आसुरेरुपसंख्यानम् । आसुरायणी । छश्चेति वक्तव्य. म् । आसुरिप्रसङ्गादिदमुक्तम् । शैषिकेष्वर्थेषु इनश्चेत्याणि प्राप्त छ उपसंख्येय इत्यर्थः। असुरस्यापत्यमासुरिः तेन प्रोक्त आसुरीयः कल्पः । अत्र छ एवावश्योपसंख्येयः। फस्तु प्राचामिति सूत्रे तद्धितग्रहणात् सिद्धः । अन्यतोऽपि विधाने हि सति यस्येति लोपप्रवृत्त्या तत् सार्थकम् । अकारान्तेषु सवर्णदीर्घेणापि रूपसिद्धेः । न च प्रातिपदिकसंज्ञैव तत्फलम् । तां विनाऽपि षित्वसामर्थ्यान्डीसिद्धेः ।
वयसि प्रथमे ॥ २० ॥ प्रथमवयोवाचिनोऽदन्तात् स्त्रियां डीए स्यात् । कुमारी । प्रथमवयोवाची एषः । न तु अनूहत्वप्रयुक्तः पुंस्यपि प्रयोगात् । वृद्धकुमारीति तु गौणः प्रयोगः ॥ वयस्यचरम इति वक्तव्यम् । वधूटी । चिरिण्टी । वधूटचिरिण्टशब्दो यौवनवचनी । यौवनं च न प्रथमं किन्तु द्वितीयमिति वार्तिकारम्भः। यद्यप्युपचयापचयलक्षणे द्वे एव वयसी इति पक्षे यौवनस्यापि प्राथम्यात् सूत्रे गैव सिद्धं तथापि मतान्तरेण वार्तिकारम्भः । चत्वारीति हि केचित् । यथाहुः ।
आये वयसि नाधीतं द्वितीये नार्जितं धनम् । शब्द. तृतीय. 2