________________
७४
शब्दकौस्तुभे। __ शिवादिभ्योऽण् ॥ ११४ ॥ गोत्र इति निवृत्तम् । इतः प्रभृत्यपत्यसामान्ये प्रत्यय इति वृत्तिकारः कैयटादयश्च । यूनि लुकमुत्रे तु राजन्याद् बुञ् मनुप्याच्च ज्ञापकं लौकिकं परमिति भाष्यस्य तत्रत्यकैयटस्य च पर्यालोचनया गोत्रसंज्ञासूत्रपर्यन्तमयं गोत्राधिकार इाते ल. भ्यत । तदिह ग्रन्थानां विरोधे उद्धारोऽन्वेषणीयः मूरिभिः । शिवादिभ्योऽरा स्यात् । प्रायेणेमेऽदन्ताः । तेभ्योऽत इञ् प्राप्तः । तक्षशब्दोऽत्र पठ्यते कारिलक्षणमुदीचामिबं बाधि. तुम् । रायस्य बाधा तु नेष्यत इति वृत्तिः । अत्रोपपत्तिमुदी. चामिति सूत्रे वृत्तिकार एवाह । इजित्युक्तं वचनसामाण्ये. नौ सिद्धौ उदीचां ग्रहणन्तु वैचित्र्यार्थम् । शिवायणायमिव बाध्यतां न तु ण्योऽपीति । ताक्ष्णः । ताक्षण्यः । वार्तिककारस्तु उदीचामिसूत्रे तक्ष्णोण्यचनं कृतवान् सर्वथा ण्याणभ्यां रूपद्वयं निर्विवादम् । यत्तु षपूर्वहन्धृतराज्ञामणीति सूत्रे हरदत्तेनोक्तम् । ताक्ष्णः । तस्येदमित्यण ! नत्वपत्ये कारिलक्षणेन ण्ये बाधितत्वादिति तदिहत्यभाष्यत्तिस्वग्रन्थविस्मरणमूलकम् । गङ्गाशब्दः पठ्यते । गाङ्गः। पक्षे तिकादित्वात्फिञ् । शुभ्रादित्वाड्ढक् च । गाङ्गायनिः । गाङ्गेयः । विपाटशब्दः पठ्यते । कुञ्जादिलक्षणेन फबा समावेशार्थम् । वैपाशः । वैपाशायन्यः । जरत्कारुशब्दः पठ्यते । तत्र शुभ्रादिढका समावेशावरूप्यं जारकारवः । जारत्कारेयः । विश्रवणरवणशब्दौ पठ्यते । विश्रवःशब्दस्यादेशौ प्रकृत्यन्तरमेव वा वृत्तिविषये तत्समानार्थे । वैश्रवणः । रावणः । यचो नद्याः। नदीवाचिनो ये बचकाः कुल्याप्रभृतयस्तेभ्यस्तनामिकाणं बाधित्वा बच इति ढकि प्राप्तेऽण् भवतीत्यर्थः । त्रिवेणी त्रिवेणं च ।