________________
शब्दकौस्तुभे।
कुरुनादिभ्यो रायः ॥ १७२ ॥ कुरोनकारादिभ्यश्च रायः स्यात् । कुरोद्यज्लक्षणस्याको नादिभ्यस्त्वोऽपवादः । कौरव्यः । नैषध्यः । परत्वाध्यमगधेत्यणं रायो बाधते । नैप्यः । तस्य राजनि । कौरव्यो राजा । कथं कौख्याः पशव इति वेणीसंहरणम् । तत्र साधुरिति यद्बोध्यः । एतेन तस्यामेव रघोः पाण्ड्या इति व्याख्यातम् । सनैषधस्यार्थपतेः सुतायामित्यादौ तु शैषिकोऽण् बोध्यः ।। साल्वावयवप्रत्यग्रथकलकूटाश्मकादिङ ॥ १७३ ॥
जनपदशब्दात्क्षत्रियादित्येव । सल्वा क्षत्रिया तन्नामिका तस्या अपत्यं यच इति ढक् साल्वेयः । अणपीष्यते । साल्वावयव अपदातौ साल्वादिति निर्देशात् । न च निपातेन ठको बाधः । साल्येयगान्धारिभ्याश्चेति निर्देशात् । साल्वा क्षत्रियेति तु वृत्तौ दीर्घपाठः प्रामादिकः । सर्वप्रत्यये वृद्ध्यभावात् । अत एव वृत्तौ तन्नामिकेत्युक्तिः सङ्गच्छते । तद्धि तनामिकाणः प्राप्त्यर्थम् । तत्माप्तिश्चाद्धादेवेति दिक् । साल्वस्य निवासः साल्वो जनपदः तदवयवा उदुम्बरादयः । साल्वावयवेभ्यः प्रत्यग्रथकलकूटअश्मकशब्देभ्यश्चापत्ये इस्यादोऽपवादः । औदुम्बरिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः । तस्य राजनि औदुम्बरी राजा ॥
उदुम्बरास्तिलखला मण्डकारा युगन्धराः । भुलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञकाः ॥
इति वृत्तिः । एतच्च उदाहरणमात्रम् । तेन बुध । अजमीढ आजक्रन्द । एभ्योऽपि भवति । तथाच दुश्मगधेतिसूत्रे ऽणो