________________
४ अध्याये १ पादे ४ आह्निकम् । ९५
मोऽपवादः । मागधः । यञ्मगधेत्यण् । पुरोरण वक्तव्यः । पौरवः । पुरुशब्दस्याजनपदशब्दत्वात् प्राग्दीव्यतीयेऽणि सिद्धे तद्राजसंज्ञार्थं वचनम् । जनपदवाचित्वे तु यमगधेत्येव सिद्धम् । पाण्डोण वक्तव्यः । पाण्ड्यः । डकार ष्टिलोपार्थः । कारो वृद्धिनिमित्तस्येति पुंवद्भावप्रतिषेधार्थः । युधिष्ठिरपितृवाचकस्य गुणवाचिनश्च पाण्डोर्नेह ग्रहणम् । जनपदशब्दादित्युक्तेर्हि तदधिपतिवाच्येवोपतिष्ठते ।
साल्वेयगान्धारिभ्यां च ॥ १६९ ॥
आभ्यामञ्स्यात् । जनपदशब्दादित्यवं बाधित्वा वृद्धेत्कोसलेति यङि प्राप्तेऽञः प्रतिप्रसवः क्रियते । साल्वेयः । गान्धारः । तस्य राजनीत्युक्तत्वात् साल्वेयो राजा । गान्धारो राजा ।
यमगध कलिङ्गशूरमसादण् ॥ १७० ॥
एम्योरा स्यादयोऽपवादः । व्यच् । आङ्गः । वाङ्गः । सौह्मः । वङ्गानुत्खाय तरसा इति रघुः । आत्मा संरक्षितः सुहौरिति च । मागधः । कालिङ्गः । शौरमसः । तस्य राजनि आङ्गो राजा ।
वृद्धेत्कोसलाजादाञ्यङ् ॥ १७१ ॥
वृद्धादिदन्तात्कोसलाजादशब्दाभ्यां च ञ्यङ् स्यादिञोऽपवादः । वृद्धात् । आम्बष्ठ्यः । सौवीर्यः । यज्लक्षणोऽण् परत्वाज्या बाध्यते । दार्वस्यापत्यं दायः । इत् । आवन्त्यः । कौसल्यः । अजादस्यापत्यं आजाद्यः । तपरकरणं किम् । कुमारी नाम जनपदसमानशब्दः क्षत्रियः । तस्यापत्यं कौमारः । राजनि आम्बष्ठ्यो राजा । आनन्त्य इत्यादि ।