________________
४ अध्याये १ पादे ४ आह्निकम् । बिदस्य गोत्रं पैदः । अनन्तरो वैदिः । बाहादेराकृतिमा स्वादि । पुत्रस्यापत्यं पौत्रः। बिद । उर्व । कश्यए कुक्ष भरद्वाज । उपमन्यु । विश्वानर । ऋष्टिषण । ऋतभाग ! हे श्व । प्रियक । आपस्तम्ब । शरद्वत् । शुनक ! ! एव हरित । गविष्ठिर । निषाद । मठर । पृदाक । पुनभु ! पुत्र दुहितृ । ननान्दृ । परस्त्री परशुश्च । आपद्यत इति शपः । पर स्त्रिया अपत्यं पारशवः । ब्राह्मणाच्छूद्रायां तनवाढायामुत्पर सा च जात्यन्तरयोगात् परस्त्री । यस्तु परभायायामुत्पन्नः मा पारस्त्रैणयः । कल्याण्यादिरनुशतिकादिश्व । न चैवं पारशवेऽपि स्थानिवद्भावादनुशतिकादिकार्य स्यादिति वाच्यम् । पूर्वोत्तरपदसम्ममोहात् । नहीइ एतावान् पूर्वपदस्यादेश इति विभागोऽवगम्यते ।
गर्गादिभ्यो यञ् ॥ १०७ ॥ गोत्र इत्येव । गार्यः । मनुतन्तुशब्दोऽत्र पठ्यते । समुदाय एका प्रकृतिः । न तु प्रकृतिद्वयम् । तथा च वच. ब्राह्मणम् । मानुतन्तव्यमुवाचेति । केचित्तु प्रकृतिद्वयं मन्यन्ते । कथं तर्हि मानवी मजेति । लोहितादिपाठद्धि नित्येन ष्फेण भाव्यम् । सत्यम् । अपत्यसामान्येऽण भविष्यति । अथ कथं रामो जामदग्न्यः अर्जुनः कार्तवीर्यः व्यासः पाराशर्यः अनन्तरा ते सत्यम् । अनन्तरेऽपि गोत्रत्वारोपो बोध्यः । जामदग्न्या वात्सा इति प्रवराध्यायप्रयोगस्तु गोत्रस्याप्यनन्तरापत्यत्वविवक्षायामृष्यणि द्रष्टव्यः । गर्ग । वत्स । वाजासे । वाजशब्दो यसमुत्पादयति असेऽसमासे । समासे तु सौवाजिः । ग्रहणबतेत्यस्यानित्यत्वं ज्ञापयितुमसे इति । तेनानुपसर्जनादित्यस्य