________________
४ अध्याये २ पादे २ आह्निकम् ।
ग्रामाद्यखौ ॥ ९४ ॥ ग्राम्यः । ग्रामीणः । उत्तरसूत्रे ग्रामादित्यनुवृत्तेढकापि। ग्रामेयकः।
कत्त्र्यादिभ्यो ढकञ् ॥ ९५ ॥ कुत्सितात्रयः कत्रयः । बहुव्रीहिर्वा । अत एव निपातनात्कोः कद्भावः । तेन कद्भावे त्रावुपसंख्यानमिति न कर्तव्यम् । कात्रेयकः । उम्भि पुष्कर मोदन कुण्डिन नगर माहिष्मती चर्मरावती । कुल्याया यलोपश्चेत्यन्तर्गणसूत्रम् । अत्र तृतीयो वर्णो लकार इत्येके । डकार इत्यन्ये ।
कुलकुक्षिग्रीवाम्यः श्वास्यलङ्कारेषु ॥ ९६ ॥ कौलेयकःश्वा। कौक्षयकोऽसिः। कोलोऽन्यः। कौक्षोऽन्यः। अवेयकोऽलङ्कारः । ग्रैवोऽन्यः।अयं योगः प्रत्याख्यातो भाष्ये । तथाहि । यदा कुशब्दश्च कुले वर्त्तते तदा तस्यापत्यमपि श्वैव । तत्रापूर्वपदादन्यतरस्यमिति ढकना सिद्धम् । कुलिग्रीवाशन्दाभ्यां तु दृतिकुक्षिकलशिवत्सस्त्यहेर्दन् । ग्रीवाभ्योऽण् चे. त्याभ्यां तत्र भव इत्यधिकृत्य पठिताभ्यां सूत्राभ्यां ढनि कृते अस्यलङ्ककारयोः स्वार्थिकः कन् भवति ।
नधादिभ्यो ढक् ॥ ९७ ॥ नादेयम् । माहेयम् । पूर्वनगरीति पठ्यते । पौर्वनगरेयम् । पूर्वनागरीति पागन्तरम् । प्रकृत्तित्रयशेदम् । पुरि बने गिरौ च भवं पौरेयं वानेयं गैरेयम् । नदी मही वाराणसी शरावती कौशाम्बीत्यादि ।