________________
४ अध्याये ३ पादे १ आह्निकम् ।
१५७
स्यात् । ठमोऽपवादः । सन्धिवेला । मन्ध्या । तिष्याद् भवादौ प्रत्ययः जातार्थे तु श्रविष्ठाफल्गुनीति लुक् स्यात् । मूर्यतिष्येत्यत्र तिष्यपुष्ययोर्नक्षत्राणीत्युक्तर्यलोपः । सन्धिवेला सन्ध्या अमावास्या त्रयोदशी चतुर्दशी पञ्चदशी पौर्णमासी प्रतिपत् । संवत्सरात् फलपर्वणोः । सांवत्सरं फलं पर्व वा । सांवत्सरिकमन्यत् । अण्ग्रहणं छवाधनार्थम् । .सन्धिवेलादिभ्यो यथाविहितमितियुच्यमाने सन्धिवलादिषु पठितात्पौर्णमासीशब्दात वृद्धाच्छः स्यात् । वचनं तु ठबो बाधनार्थ स्यात् ।
प्रावृष एरायः ॥ १६१ ॥ ऋत्वणो ऽपवादः । प्रवर्षतीति प्राट् किशब्दे नहितीत्यादिना दीर्घः । तत्र भवः प्रावृषेण्यः । जाते तु ठञ् वक्ष्यति । रषाभ्यामिति सिद्धे प्रक्रियालाघवार्थ णकारोच्चारणम् । किञ्च । प्रावषेण्यमाचक्षाणः प्रावृषेण इत्यत्र णकारश्रवणार्थ तत् । ण्यन्तात् किम् । णिलोपाल्लोपयलोपाः ।
वर्षाभ्यष्ठक् ॥ १६२ ॥ ऋत्वणोऽपवादः । वर्षासु साधु वार्षिकं वासः । कालासाधुपुष्प्यत्पच्यमानेषु इति साध्वर्थे ठक् ।
छन्दसि ठञ् ॥ १६३ ॥ पूर्वसूत्रापवादः स्वरे भेदः । नभश्च नभस्यश्च वार्षिका. वृतू । तस्येदमर्थे ठञ् । ऋतुशब्दस्य मासे लक्षणा । वर्षावयवभूताविमौ मासावित्यर्थः । नभ इति लिङ्गव्यत्ययात् ल्कीबता । लोके तु पुंस्त्वमेव । नभः खं श्रावणो नभा इत्यमरः।