________________
१५८
शब्दकौस्तुभे ।
वसन्ताच्च ॥ १६४ ॥ ठञ् स्याच्छन्दसि । मधुश्व माधवश्व वासन्तिकातू ।
हेमन्ताच्च ॥ १६५ ॥ छन्दसि ठञ् स्यात् । हैमन्तिकः । योगविभाग उचरार्थः।
सर्वत्राण च तलोपश्च ॥ १६६ ॥ हेमन्तादण् स्यात् तकारलोपश्च वेदलोकयोः । हैमनं वासः । नस्तद्धित इति टिलोपस्तु न भवति । तलोपस्य समुदायलोपत्वपक्षे अन्नितिप्रकृतिभावात् । अवयवत्वपक्षे तु यस्येति. लोपे तस्याभीयत्वेनासिद्धत्वात् स्थानिवत्वाद्वा । अण् चेति चकाराहत्वणपि । तत्र तकारलोपाभावाद्वैमन्तम् । वृत्तिकारास्तु सर्वत्र ग्रहणस्य पूर्वसूत्रेऽप्यनुकर्षाद्भाषायामपि हैमन्तिकमिति तृतीयं रूपमाहुः । तत्तु भाष्यविरुद्धम् । भाष्ये हीदं मू. त्रं प्रत्याख्यातम् । तच्चेत्थम् । हेमन्तपर्यायो हेमन्शब्दोऽप्यस्ति । हेमन् हेमन्नागतीगतिकौँ । तस्मादेतौ हेमनशुष्यतः इत्यादिप्रयोगात् । तत्र भाषायां हेमन्हेमन्तशब्दाभ्यां त्वणि हैमनं हैमन्तामिति रूपद्वयम् । छन्दसि तु ठबा तृतीयं रूपम् । न च ठनाऽणो बाधः । छन्दप्ति सर्वविधीनां वैकल्पिकत्वादिति तस्य नियतविषयतां ज्ञापयितुं सूत्रमारेभे । अनभिधानादेवातिप्रसङ्गपरिहारं मत्वा प्रत्याख्यानम् । सायंचिरंप्राओँप्रगेऽव्ययेभ्यष्टद्युलौ तुट् च ॥१६७॥ सायमित्यादिभ्यश्चतुभ्योऽव्ययेभ्यश्च कालवाचिभ्यष्टयुद्युलो