________________
शब्दकौस्तुभे ।
सास्य देवता ॥ २४ ॥ सेति प्रथमान्ताद्देवतावाचकादस्येत्यर्थे अण् स्यात् । द्रव्यत्यागे उद्देश्या देवता इन्द्रो देवतास्य ऐन्द्रं हविः । आदित्यम् । बार्हस्पत्यम् । कथमन्द्रो मन्त्र इति । मन्त्रस्तुतस्यापि देवतात्वेन ग्रहणाददोषः । कथमानेयो वै ब्राह्मणो देवतयेति उपमा. नात् । सर्वत्राग्निकलिभ्यामित्युक्तत्वाद्वा । सति प्रकृते पुनः सेत्युक्तिः संज्ञार्थकस्य इतिशब्दस्य निवृत्त्यर्था ।
कस्येत् ॥ २५ ॥ कशब्दः प्रजापतेर्वाचकः तस्य इकारोन्तादेशो विधीयते प्रत्ययतन्नियोगेन । कायं हविः । इत्वे कृते यस्येतिलोपः प्राप्तः परत्वादादिवृद्ध्या वाधते । श्रीर्देवतास्य श्रायमितिवत् । सोमाट्याणित्यत्रैव कग्रहणं तु न कृतम् । यस्येतिलोपात्परत्वादा. दिवृद्धौ कृतायामपि यस्येतिलोपापत्तेः । सकृद्गतिन्यायाश्रयणे तु कसोमाव्यणिति शक्यं कर्तुम् । इह कायस्य हविषः संप्रेषे कल्पका एव विवदन्ते । तत्र कायानुव्रहीति न्याय्यमेव कस्मा अनहीति तु आर्षम् ।
शुक्रात् घन् ॥ २६ ॥ अणोऽपवादः । शुक्रियं हविः । शुक्रियो मन्त्रः ।
अपोनत्प्रपांनप्तृभ्यां घः ॥ २७ ॥ अपोनत्रियं हविः । अपांनत्रियं हविः । इह अपोनपात् अपांनपात् इति देवतानामधेये । अनयोः प्रत्ययसंनियोगेनोक्तं रूपं मूत्रे निपात्यते । अपोनपाते अपांनपातेऽनुब्रूहीति संप्रेषौ भवतः । वेदे तु अपोनप्त्रे स्वाहा अपांनप्त्रे स्वाहेति छा