________________
४ अध्याये २ पादे १ आह्निकम् । १११ स्यादिति व्याख्याने कालाट्ठञ् इन्द्रादिभ्योऽपि स्यात् । का. लेभ्यः स्युरिति व्याख्याने तु भवप्रत्यया न विशिष्येरन् । ततश्च दिगादिभ्यो यदपि भवे विहित इति कालेभ्योऽस्मिन्नर्थे स्यात् । अथापि तन्त्राद्याश्रयणात् कालेभ्योऽपि भवे विहितास्ते कालेभ्योऽपि स्युरिति व्याख्यायेत एवमपि ऋभ्योऽणुक्तः मुहूर्तादेरपि स्यात् ।।
महाराजप्रोष्ठपदाट्ठञ् ॥ ३५ ॥ महाराजो देवतास्य माहाराजिकम् । तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसंख्यानम् । नवयज्ञोऽस्मिन्वर्त्तते नावयज्ञिकः कालः । पूर्णमासादण् वक्तव्यः । पूर्णमासोऽस्यां वर्नते पौर्णमासी तिथिः ॥
पितृव्यमातुलमातामहपितामहाः ॥ ३६ ॥ __एते निपात्यन्ते । तत्र पितृमातृभ्यां भ्रातरि व्यडुलचौ । पितुर्भ्राता पितृव्यः मातुर्कीता मातुलः । मातृपितृभ्यां पितरि डामहच् । मातुः पिता मातामहः। पितुः पिता पितामहः । मातरि षिच्च । मातामही । पितामही । महोवाछन्दस्यानडावग्रहदर्शनात्। पितामह इति । अवेर्दुग्धे सोढदूसमरीसचः । एते वक्तव्याः । प्रक्रियालाघवाय षकारे पठनीये सकारपाठसामादमीषां सस्य षत्वं न । अविसोढम् । अविदूसम् । अविमरीसम् । तिलानिष्फलात् पिञ्जपेजौ । तिलपेजः । वन्ध्यस्तिल इति अमरव्याख्यातारः। पिञ्जश्छदसि डिच्च । तिल्पिञ्जः ॥
तस्य समूहः ॥ ३७ ॥ षष्ट्यन्तात्समूहेऽण् स्यात् । चित्तवदायुदात्तं । अगोत्रान्तं । प्रतिपदमनुक्तप्रत्ययमिहोदाहरणम् । तथाहि । अचित्ताग्वक्ष्य