________________
११२
शब्दकौस्तुभे ।
I
ते अनुदात्तादेरत्र गोत्रान्ताद्वुञ् केदारादिभ्यः प्रतिपदं यञादयः । काकानां समूहः काकम् । वार्कम् | बाकम् | काकटकबकशब्दा आयुदात्ताः । प्राणिनां कुर्वाणामिति फिमुत्रात् । सूत्रन्तु न्यासकार इत्थं व्याख्यत् । प्राणिविशेषवाचिनां शब्दानां ये आदिभूताः कवर्गात् पूर्वं तेषामुदात्तः स्यादिति । अथादिः प्राक् शकटेरिति ह्यधिकृतम् । हरदत्तोऽप्येवम् । किन्त्वत्र कुपूर्वेषामिति स्यात् तस्मात्फलितार्थकथनमिदम् । कुना हेतुना पूर्वे इति तु तृतीयातत्पुरुषो बोध्यः । पुंसानुज इतिवत् तेन सर्वनामकार्य न । अस्माभिस्तु फिट्सूत्रवृत्तिमनुसृत् प्राणिनां कुपूर्वमिति पाठः प्रागुक्तः । स तु निर्वाध एवेत्यत्र - धेयम् । इह शौकमिति वृत्तिन्यासयोरुदाहृतम् । तदन्याय्यम् । खण्डिकादिषु शुकशब्दस्य भाष्ये वृत्तौ च पठितत्वेनाञ - न्तत्वात् ।
भिक्षादिभ्योऽण् ॥ ३८ ॥
एभ्योऽण् स्यात्समृहे । भिक्षाणां समूहो भैक्षम् । अचि - तत्वाटून प्राप्तः । गार्भिणम् । भस्याढ इति पुंवद्भावः । इनourपत्ये इति प्रकृतिभावान्नस्तद्धित इति टिलोपो न । इहानुदात्तादेरन् प्राप्तः सति तस्मिन्नाद्युदात्तत्वं टिलोपश्च स्यात् । युवतिशब्दोऽत्र पठ्यते । तस्य पाठसामर्थ्यान्न पुंवदिति वृत्तिकारः । न चानुदात्तादेनं वाधितुं पाठः भस्याढे तद्धिते पुंत्रद्भावः । सिद्धश्व प्रत्ययविधावितिप्रागेव तिमत्ययनिवृत्तौ सत्यां कनिन्युवृपीतिकनिनन्ततया आयुदात्तत्वात् । भाष्यवार्त्तिकयोस्तु इह युवतिशब्दपाठस्य प्रत्याख्यानात् यौवनमित्येव संगतम् । नचैवं भाष्यमते यौवनशब्दोऽपभ्रंश एवेति भ्रमित -