________________
४ अध्याये २ पादे १ आह्निकम् । ११३ व्यम् । शत्रन्तादनुदात्तादेरावि तस्यापि सिद्धेः। भिक्षा | गर्मिणी । क्षेत्र । करीष । अङ्गार । चर्मिन् । वर्मिन् । सहस्र । युवति । पदाति । पद्धति । अथर्वन् । दक्षिण ॥ गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनु
____ष्याजाद् वुञ् ॥ ३९ ॥ एभ्यो बुञ् स्यात् समूहे। लौकिकमिह गोत्रं तच्चापत्ययात्र न तु पौत्रप्रभृत्येव । औपगवानां समूहः औपगवकम् । उक्षन् । औक्षकम् । औरभ्रकम् । राजकम् । राजन्यकम् । राजपुत्रकम् । वात्सकम् । मानुष्यकम् । आजकम् । वृद्धाचति वक्तव्यम् । वृद्धानां समूहो वा कम् । स्यादेतत् । ग्लौचुकायनकमित्यादौ फिन न्तत्वादाद्युदात्ते चरितार्थोऽयं बुञ् । कापोतमित्यादौ लब्धा. वकाशेनाप्यनुदात्तादेरञा परत्वाद्वाध्यते तत्कथमोपगवकाप्रित्युदाहृतम् । सत्यम् । अत्रो वुञ् पूर्वविप्रतिषिद्धमिति वार्तिकाददोपः । इदं ज्ञापकसिद्धमिति खण्डिकादिभ्यश्चेत्यत्र वक्ष्यते । राजन्यकम् मानुष्यकमित्यत्र विवदन्ते । तथाहि अपत्यप्रत्ययान्ताविमौ राज्ञोऽपत्ये जातिग्रहणमिति वार्त्तिके मनोर्जाताविति सूत्रे च जाताविति समुदायोपाधिः हरतेईतीतिसूत्रे पशाविति यथा । अत एव हि तत्र कर्तर्यवेन् प्रत्ययः। न चैवमापत्यस्य च तद्धिते नातीति यलोपापत्तिः प्रकृत्या के राजन्यमनुष्ययुवान इति वचनात् । न च गोत्रग्रहणेन गतार्थत्वम् । कृत्रिमस्यैव गोत्रस्य ग्रहणापत्तेः । एतयोः कृत्रिमगोत्रप्रत्ययान्तयोः पुनरुपादानेन तु झाप्यते अपत्याधिकारादन्यत्र लौकिकगोत्रमिति । इमौ हि शास्त्रे गोत्रान्ततया व्युत्पादनेऽपि लोके जातिपरतयैव प्रसिद्धौ । तथाच यूनि लुगिति सूत्रे
शब्द. तृतीय. 9.