________________
२३६
शब्दकौस्तुभे ।
शिवशमरिष्ठस्य करे ॥ १३८ ॥ करोतीति करः पचायच् । कृद्योगलक्षणा कर्मणि षष्ठीह समर्थविभक्तिः । शिवं करोति शिवतातिः । याभिः शन्ताती भवथो ददाशुष अथो अरिष्टतातये । भाषायां शिवतातिप्रभृतीनां प्रयोगश्चिन्त्यः ।
भावे च ॥ १३९ ॥ शिवादिभ्यो भावे तातिल स्याच्छन्दसि । शिवस्य भावः शिवतातिः । शन्तातिः । अरिष्टतातिः । यतोऽधिकारः समाप्त श्छन्दसीत्यस्य च ॥
इति पदवाक्यप्रमाणपारावारपारीणस्य श्रीलक्ष्मीधरसूरेः सूनुना भट्टोजिदीक्षितेन कृते शब्दकौस्तुभे चतुर्थस्याध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ॥
पादः समाप्तोऽध्यायश्च ॥