________________
४ अध्याये १ पादे ४ आह्निकम् । ९१ पररूपम् । कायतेरौणादिकः कः । काकः। एषां त्रयाणां पूर्वेण फिनि सिद्ध कुगागमार्थ वचनम् । कार्कटस्यापत्यं कार्कव्यः । गर्गादिः । कुर्वादिर्वा । लङ्घयतेलङ्का। अत एव निपातनाद्धकारस्य ककारादेशः। चर्मवर्मशब्दाभ्यां व्रीह्यादित्वादिनिः। एषामुभयार्थ ग्रहणम् । उदीचामित्यधिकारात्पक्षे यथायथामिनादयः । तत्र चमिवर्मिणोरण् । काकाशब्दाद्यच इति ढक् । यजन्तात्फक् शेषेभ्य इनिति विवेकः । चर्मिवर्मिणोनलोपश्चेति गणमूत्रम् । चार्मिकायणिः । वार्मिकायणिः । कुकि कृते नकारस्यानन्त्यत्वामलोपामाप्तौ वचनम् । नच कुक् परादिरस्त्विति वाच्यम् । कस्यानादित्वादादेशाभावप्रसङ्गात् । किश्च । लिङ्गविशिष्टपरिभाषया चर्मिणीवर्मिणीभ्यां प्रत्ययेऽपीदमेव रूपमिष्यते । कुटि तु भत्वाभावात् पुंवद्भावो न स्यात् ।
पुत्रान्तादन्यतरस्याम् ॥ ॥ १६१ ॥ पुत्रान्तात्फिनि परे कुम्वा स्यात् फिऋ तूदीचां वृदादित्यनेनैव । तथा च त्रैरूप्यम् । गार्गीपुत्रकायणिः। गार्गीपुत्रायणिः। गार्गीपुत्रिः।
प्राचामवृद्धात्फिन् बहुलम् ॥ १६२॥ अपत्येऽर्थे । ग्लुचुकायनिः । प्राचां किम् । ग्लौचुकिः । बहुलग्रहणान्नेह । दाक्षिः।
मनोर्जातावञ्यतो षुक् च ॥ १६३ ॥ समुदायार्थो जातिः । मानुषः । मानुष्यः । अपत्ये कुत्सिते मृढेमनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः । णत्वविधानार्थमिदम् । अणः सिद्धत्वात् । अनधीतवेदत्वान्मूढत्वम् । विहिनाननुष्ठानाच कुत्सितत्वम् ।