________________
शब्दकौस्तुभे ।
अपत्यं पौत्रप्रभृति गोत्रम् ॥ १६४ ॥ अपत्यत्वेन विवक्षितं पुत्रादि गोत्र संज्ञं स्यात् । गार्ग्यः । अपत्यत्वेन विवक्षितं किम् । वस्तुतः पौत्रमभृतेर्गर्गस्य मा भूत् । न च पौत्रग्रहणसामर्थ्यात्तद्व्युदासः । रथाद्यचेतनव्यावर्त्यत्सार्थक्यात् । न चैवमप्यङ्गिरसः पौत्रे गर्गस्यानन्तरेऽतिप्रसङ्गः सम्बन्धिशब्दतया यदीयपौत्रप्रभृति तं प्रत्येव गोत्रत्वात् । एवञ्च पौत्रत्वस्य वास्तवस्यैव प्रवेशाद् गार्गिः । प्रत्यनन्तरापत्यत्वेन विवक्षायामपि गोत्रत्वं निष्प्रत्यूहम् । अत एव युवानं विना नापत्ये प्रत्ययमिति सिद्धान्तः । स्यादेतत् । गर्गापत्यस्य तृतीयादेरपत्यमिति विवक्षायां गर्गापत्यशब्दायुंवप्रत्ययप्रसङ्गः । गर्गस्य हि । चतुर्थे जीवद्वंश्ये गर्गस्य गोत्रा - स्प्रत्ययेन भाव्यम् । गोत्रत्वं च गायस्येव गर्गापत्यस्याप्यविशिष्टम् । अत्र हरदत्तः । संज्ञाप्रकरणमुल्लङ्घयापत्यप्रत्ययप्रकरणे गोत्रसंज्ञाविधानसामर्थ्यादपत्यप्रत्ययेनोपस्थितस्यैव गोत्रत्वं नवपत्यादिशब्दैरपि । न च ते तद्राजा इत्यत्र तच्छब्देनावादीनामेव परामर्शार्थं मध्ये मध्ये गोत्रयुवसंज्ञाकाण्ड मिति वाच्यम् । एतावन्मात्रे बुद्देशेऽञादयस्तद्राजा इत्येव सूत्रयेत् । अत्र वार्तिकम् । जीवद्वंश्यं च कुत्सितमिति । गार्ग्यस्त्वमासे जाल्म । जीवद्वंश्येन हि वृद्धाधीनतयास्थेयम् । यस्तु वृद्धाननादृत्य स्वातन्त्र्यं कुरुते तस्यौद्धत्यात्कुत्सितत्वं बोध्यम् । वृत्तिकारस्तु वान्यस्मिन्नित्यस्मादनन्तरं वृद्धस्य च पूजायां यूनश्च कुत्सायामिति सूत्रद्वयं प्रक्षिप्य युवसंज्ञाविकल्पं व्याख्यत् तत्राद्यमप्राप्तविभाषात्वात्प्रवृत्तिपरं द्वितीयन्तु निवृत्तिपरं तथा च युवसंज्ञानिवृत्तौ सत्यां गोत्रत्वं सिध्यतीति तद्व्याख्यातारः । वत्र वार्तिकवचसां सूत्रेषु प्रक्षेपो निर्बीजः । विकल्प्रोक्तिभ
1
९२