________________
४ अध्याये १ पादे ? आह्निकम् ।
३
त्वात् षष्ठया अवर्णान्तत्वासम्भवे स्थिते अवर्णान्तप्रकृतिकतालक्षणायाः सम्भवात् । सिद्धान्ते ऽपि तदावश्यकत्वाच्च । एवं नौद्यचष्ठान्नित्यादावपि यच्चकृतिके लक्षणा बोध्या । नौग्रहणावापकात् । तेन वाचा तरतीत्यादौ ठन्नादयो नेति दिक।
नन्वस्तु उक्तरीत्या वाक्यात् कप्रत्ययादिनिवृत्तये प्रातिप. दिकग्रहणम् । ड्याग्रहणं तु मास्तु । कथं तर्हि ड्यावन्ता. दिभ्यो विधिरिति चेत् लिङ्गविशिष्टपरिभाषयेत्यवेहि सा हि यथाकथञ्चित् प्रातिपदिकग्रहणे प्रवर्त्तते इति भाष्यमतम् । अत एव यामिनयन्त्यहानीत्यादौ किम् । वृत्तौ तु यद्यपीह सूत्रे विशिष्टरूपोपादानविषयत्वं परिभाषाया उक्तं तथापि रो रीति सूत्रे सामान्यविषयतैवाश्रिता । समर्थिता च हरदत्तेन । इयं च परिभाषा युवा खलतीति सूत्र कुमारः श्रमणादिभिरित्यत्र वा ज्ञाप्यत इत्युक्तम् । तदीयप्रयोजनानि तु बहूनि । तथाहि । सर्वनाम्नस्तृतीया च यथेह भवति भवतो हेतोरिति तथा भवत्येत्यत्रापि । कुसुलकूपकुम्भशालं विले । कुसूलविलमि. त्यत्रेव कुमूलीविलमित्यत्रापि पूर्वपदान्तोदात्तत्वं भवति । मात्सदृशी इह पूर्वसदृशेति समासः सदृशप्रतिरूपयोरिति स्वरश्च भवति । अयस्कुम्भी । अतः कृकमीति सत्वम् । कुमारीमाचष्टे कुमारयति । णाविष्ठविदिति टिलोपः । एवं यामिनीयाचरन्ति यामिनयन्त्यहानीत्यत्र किबपि फलम् । शक्तिला.
लाङ्कुशेत्यत्र घटघटीग्रहणादनित्येयम् । तेन मद्राणां राज्ञी मद्रराज्ञी । राजाहः सखिभ्य इति टन नेति दिक् । यत्तु युवोरनाकाविति सूत्रे विभक्तौ लिङ्गविशिष्टाग्रहणमिति भाष्ये उक्तं तदप्येतेन गतार्थ सखी सख्यावित्यादावनङ्गित्वाद्यभावस्योक्तरीत्यैव सिद्धरित्यवधेयम् । एवं स्थिते प्रकृतसूत्रे ह्या