________________
४ अध्याये २ पादे २ आह्निकम् । १४९ ध्यतत्स्थयोरिति किम् । काच्छो गौः । सैन्धवः । वार्णवः ॥
अपदातौ सात्त्वात् ॥ १३५ ॥ साल्वशब्दस्य कछादिपाठात् पूर्वेण वुनि सिद्ध नियमार्थ सूत्रम् । अपदातावेवेति । नेह । सात्वः पदातिव्रजति ।
गोयवाग्वोश्च ॥ १३६ ॥ साल्वाद् कुञ् स्यात् । कच्छाद्यणोऽपवादः । साल्वको गौः । साल्विका यवागूः । साल्वमन्यत् ।
गतॊत्तरपदाच्छः ।। १३७ ॥ देश इत्येव । अणोऽपवादः। वाहीकग्रामलक्षणौ तु ठञ् बिठौ परत्वादयं बाधते । वृकगीयम् । शृगालगीयम् । श्वाविद्गीयम् । उपरपदग्रहणं वहुचपूर्वनिरासार्थम् । त्रैगर्तक इत्यत्र तु वुअव भवति । तदवधिग्रहणादित्युक्तम् ।
गहादिभ्यश्च ॥ २३८ ॥ एभ्यश्छः स्यात् । माहिकपस्थशब्दात्पस्थपुरवहान्ताचेति बुधि प्राप्ते वाल्मीकिप्रभृतिभ्य इबश्चत्यणि प्राप्ते शेषेभ्य औ. त्सर्गकेऽणि प्राप्तेऽथमारम्भः । देशाधिकारेऽपि संनियोगेन मध्यममापद्यते । मध्यमीयः । चरणे तु प्रत्ययार्थेऽण् । माध्यमाः। तदेतद्विशेषे एव स्मर्यते । पृथिवीमध्यस्य मध्यमभावश्चरणसम्बन्धेन निवासलक्षणोऽणिति । पृथिवीमध्यवाचिन एव मध्यशब्दस्यादेशो न तु मध्यान्तरवाचिनः । चरणसम्बन्धेन योऽण् स निवासलक्षणो बोध्यः । सोऽस्य नि. वास इत्यत्रैवार्थे भवति नान्यस्मिन्नित्यर्थः । तथा च पृथि. वामध्ये जात एव मध्यमीयः न त्वन्यः । माध्यमास्तु पृथि