________________
शब्दकौस्तुभे।
प्रोक्ताल्लुक् ॥ ६ ॥ प्रोक्त भवः प्रोक्तः । सौत्रत्वात् संज्ञापूर्वकत्वाद्वान वृद्धिः । उपचाराद्वा प्रोक्त प्रोक्तशब्दः। प्रोक्तार्थकप्रत्ययात्परस्याध्येतवे. दिवप्रत्ययस्य लुक् स्यात् । पाणिनिना प्रोक्तं पाणिनीयम् । तदधीयते पाणिनीयाः । वृद्धाच्छोऽत्र । प्रोक्तार्थकः प्रत्ययः । नाबश्वेत्यण् । गोत्रे य इञ् तदन्तादेव स इति सिद्धान्तात् । ततोऽध्येत्रणो लुक् । स्त्रियां स्वरे च विशेषः । असति हि लुकि टिड्ढाणनिति डीप् स्यात् । अणस्वरेणान्तोदाचत्वं च । लुकि सति तु टाप् भवति छस्वरेण मध्योदात्तता च ।
सूत्राच्च कोपधात् ॥६५॥ सूत्रवाचिनः ककारोपधादध्येवेदितप्रत्ययस्य लुक स्यात् । अप्रोक्तार्थ आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । संख्यायाः मंझासङ्घसूत्राध्ययनेविति संख्याया अतिशदन्तायाः कन् । तदधीयते अष्टकाः पाणिनी. याः । दशका वैयाघ्रपदीयाः । त्रिकाः काशकृत्स्नाः । संख्याम. कृतरित वक्तव्यम् । संख्याप्रकृतिकप्रत्ययान्तादित्यर्थः । क. लापिनो प्रोक्तमधीयते कालापाः । कलापिनोऽण् । नान्तस्य टिलोपे सब्रह्मचारीत्यौपसंख्यानिकष्टिलोपः । ततस्तदधीत इत्यण् । प्रोक्ताल्लुक । कालापानामानाय इति गोत्रचरणाद् वुश् । कालापकम् । ततस्तदधीत इत्यण् । तस्यालुक् । सति तु लुकि बित्स्वरंणायुदात्तः स्यात् सिद्धान्ते त्वण एव स्वरः। स्त्रियां ङीप् च । कोपधात्किम् । चत्वारोऽवयवा अस्य चतुष्टयम् । तदधीते चातुष्टयः।